6. Kāḷudāyitthera-apadānaṃ

165. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
166. “Nāyakānaṃ varo satthā, guṇāguṇavidū jino;
kataññū katavedī ca, titthe yojeti pāṇine [pāṇino (sī. syā pī.)].
167. “Sabbaññutena ñāṇena, tulayitvā dayāsayo;
deseti pavaraṃ dhammaṃ, anantaguṇasañcayo.
168. “Sa kadāci mahāvīro, anantajinasaṃsari [anantajanasaṃsadi (sī.), anantajanasaṃsudhi (syā.), anantajanasaṃsarī (pī.)];
deseti madhuraṃ dhammaṃ, catusaccūpasañhitaṃ.
169. “Sutvāna taṃ dhammavaraṃ, ādimajjhantasobhaṇaṃ;
pāṇasatasahassānaṃ, dhammābhisamayo ahu.
170. “Ninnāditā tadā bhūmi, gajjiṃsu ca payodharā;
sādhukāraṃ pavattiṃsu, devabrahmanarāsurā.
171. “‘Aho kāruṇiko satthā, aho saddhammadesanā;
aho bhavasamuddamhi, nimugge uddharī jino’.
172. “Evaṃ pavedajātesu, sanarāmarabrahmasu;
kulappasādakānaggaṃ, sāvakaṃ vaṇṇayī jino.
173. “Tadāhaṃ haṃsavatiyaṃ, jātomaccakule ahuṃ;
pāsādiko dassaniyo, pahūtadhanadhaññavā.
174. “Haṃsārāmamupeccāhaṃ vanditvā taṃ tathāgataṃ;
suṇitvā madhuraṃ dhammaṃ, kāraṃ katvā ca tādino.
175. “Nipacca pādamūlehaṃ, imaṃ vacanamabraviṃ;
‘kulappasādakānaggo, yo tayā santhuto [yo tava sāsane (syā.)] mune.
176. “‘Tādiso homahaṃ vīra [tādisohaṃ mahāvīra (syā. ka.)], buddhaseṭṭhassa sāsane’;
tadā mahākāruṇiko, siñcanto vā matena maṃ.
177. “Āha maṃ ‘putta uttiṭṭha, lacchase taṃ manorathaṃ;
kathaṃ nāma jine kāraṃ, katvāna viphalo siyā.
178. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
179. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
udāyi nāma nāmena, hessati satthu sāvako’.
180. “Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
mettacitto paricariṃ, paccayehi vināyakaṃ.
181. “Tena kammavipākena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
182. “Pacchime ca bhave dāni, ramme kapilavatthave;
jāto mahāmaccakule, suddhodanamahīpate [suddhodano mahīpati (syā.)].
183. “Tadā ajāyi siddhattho, ramme lumbinikānane;
hitāya sabbalokassa, sukhāya ca narāsabho.
184. “Tadaheva ahaṃ jāto, saha teneva vaḍḍhito;
piyo sahāyo dayito, viyatto nītikovido.
185. “Ekūnatiṃso vayasā, nikkhamitvā agārato [nikkhanto pabbajitthaso (sī. syā.)];
chabbassaṃ vītināmetvā, āsi buddho vināyako.
186. “Jetvā sasenakaṃ māraṃ, khepayitvāna āsave;
bhavaṇṇavaṃ taritvāna, buddho āsi sadevake.
187. “Isivhayaṃ gamitvāna [isivhayaṃ patanaṃ gantvā (syā.)], vinetvā pañcavaggiye;
tato vinesi bhagavā, gantvā gantvā tahiṃ tahiṃ.
188. “Veneyye vinayanto so, saṅgaṇhanto sadevakaṃ;
upecca magadhe giriṃ [māgadagiriṃ (sī.), maṅgalāgiriṃ (pī.)], viharittha tadā jino.
189. “Tadā suddhodanenāhaṃ, bhūmipālena pesito;
gantvā disvā dasabalaṃ, pabbajitvārahā ahuṃ.
190. “Tadā mahesiṃ yācitvā, pāpayiṃ kapilavhayaṃ;
tato purāhaṃ gantvāna, pasādesiṃ mahākulaṃ.
191. “Jino tasmiṃ guṇe tuṭṭho, maṃ mahāparisāya so [mamāha purisāsabho (syā. pī.)];
kulappasādakānaggaṃ, paññāpesi vināyako.
192. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
193. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
194. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā kāḷudāyithero imā gāthāyo

abhāsitthāti;

kāḷudāyittherassāpadānaṃ chaṭṭhaṃ;