5. Nandakatthera-apadānaṃ

143. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
144. “Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;
atthāya purisājañño, paṭipanno sadevake.
145. “Yasaggapatto sirimā, kittivaṇṇabhato [kittivaṇṇa bhaṭo (syā. ka.)] jino;
pūjito sabbalokassa, disā sabbāsu vissuto.
146. “Uttiṇṇavicikiccho so, vītivattakathaṃkatho;
paripuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.
147. “Anuppannassa maggassa, uppādetā naruttamo;
anakkhātañca akkhāsi, asañjātañca sañjanī.
148. “Maggaññū maggavidū [so maggavidū (sī. pī.)] ca, maggakkhāyī narāsabho;
maggassa kusalo satthā, sārathīnaṃ varuttamo [naruttamo (syā.)].
149. “Tadā mahākāruṇiko, dhammaṃ desesi nāyako;
nimugge kāmapaṅkamhi [mohapaṅkamhi (sī. syā.), mohamaggamhi (pī.)], samuddharati pāṇine.
150. “Bhikkhunīnaṃ ovadane, sāvakaṃ seṭṭhasammataṃ;
vaṇṇayaṃ etadaggamhi, paññapesi mahāmuni.
151. “Taṃ sutvāhaṃ pamudito, nimantetvā tathāgataṃ;
bhojayitvā sasaṅghaṃ taṃ, patthayiṃ ṭhānamuttamaṃ.
152. “Tadā pamudito nātho, maṃ avoca mahā-isi;
‘sukhī bhavassu dīghāvu [dīghāyu (sī. syā.)], lacchase taṃ manorathaṃ.
153. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
154. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
nandako nāma nāmena, hessati satthu sāvako’.
155. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahaṃ.
156. “Pacchime ca bhave dāni, jāto seṭṭhikule ahaṃ;
sāvatthiyaṃ pure vare, iddhe phīte mahaddhane.
157. “Purappavese sugataṃ, disvā vimhitamānaso;
jetārāmapaṭiggāhe, pabbajiṃ anagāriyaṃ.
158. “Nacireneva kālena, arahattamapāpuṇiṃ;
tatohaṃ tiṇṇasaṃsāro, sāsito sabbadassinā.
159. “Bhikkhunīnaṃ dhammakathaṃ, paṭipucchākariṃ ahaṃ;
sāsitā tā mayā sabbā, abhaviṃsu anāsavā.
160. “Satāni pañcanūnāni, tadā tuṭṭho mahāhito;
bhikkhunīnaṃ ovadataṃ, aggaṭṭhāne ṭhapesi maṃ.
161. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova, kilese jhāpayiṃ mama.
162. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
163. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
164. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo

abhāsitthāti;

nandakattherassāpadānaṃ pañcamaṃ;