10. Upavānatthera-apadānaṃ

122. “Padumuttaro nāma jino, sabbadhammāna pāragū;
jalitvā aggikkhandhova, sambuddho parinibbuto.
123. “Mahājanā samāgamma, pūjayitvā tathāgataṃ;
citaṃ katvāna sugataṃ, sarīraṃ abhiropayuṃ.
124. “Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;
sadevamanussā sabbe, buddhathūpaṃ akaṃsu te.
125. “Paṭhamā kañcanamayā, dutiyā ca maṇimayā;
tatiyā rūpiyamayā, catutthī phalikāmayā.
126. “Tattha pañcamikā ceva [tattha pañcamikā ceti (sī.)], lohitaṅkamayā ahu;
chaṭṭhā masāragallassa, sabbaṃ ratanamayūpari.
127. “Jaṅghā maṇimayā āsi, vedikā ratanāmayā;
sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.
128. “Devā tattha samāgantvā, ekato mantayuṃ tadā;
‘mayampi thūpaṃ kassāma, lokanāthassa tādino.
129. “‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;
imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ’.
130. “Devā sattahi ratnehi, aññaṃ vaḍḍhesuṃ yojanaṃ;
thūpo dviyojanubbedho, timiraṃ byapahanti so.
131. “Nāgā tattha samāgantvā, ekato mantayuṃ tadā;
‘manussā ceva devā ca, buddhathūpaṃ akaṃsu te.
132. “‘Mā no pamattā assumha, appamattā sadevakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino’.
133. “Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;
ekato sannipātetvā, buddhathūpaṃ achādayuṃ.
134. “Sabbaṃ maṇimayaṃ āsi, yāvatā [tāvatā (ka.)] buddhacetiyaṃ;
tiyojanasamubbedhaṃ, ālokakaraṇaṃ tadā.
135. “Garuḷā ca samāgantvā, ekato mantayuṃ tadā;
‘manussā devanāgā ca, buddhapūjaṃ akaṃsu te.
136. “‘Mā no pamattā assumha, appamattā sadevakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino’.
137. “Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ;
yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.
138. “Catuyojanamubbedho, buddhathūpo virocati;
obhāseti disā sabbā, sataraṃsīva uggato.
139. “Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;
‘manussā ceva devā ca, nāgā ca garuḷā tathā.
140. “‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;
mā no pamattā assumha, appamattā sadevakā.
141. “‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;
ratanehi chādessāma, āyataṃ buddhacetiyaṃ’.
142. “Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;
pañcayojanamubbedho, thūpo obhāsate tadā.
143. “Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;
‘manussā devanāgā ca, garuḷā ca kumbhaṇḍakā.
144. “‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;
mā no pamattā assumha, appamattā sadevakā.
145. “‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;
phalikā chādayissāma, āyataṃ buddhacetiyaṃ’.
146. “Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;
chayojanikamubbedho, thūpo obhāsate tadā.
147. “Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;
‘manujā devatā nāgā, kumbhaṇḍā garuḷā tathā [kumbhaṇḍā ca yakkhā tathā (sī.)].
148. “‘Sabbe akaṃsu buddhathūpaṃ, mayamettha akārakā;
mayampi thūpaṃ kassāma, lokanāthassa tādino’.
149. “Vediyo satta katvāna, dhajaṃ chattaṃ akaṃsu te;
sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.
150. “Sattayojanamubbedho, thūpo obhāsate tadā;
rattindivā na ñāyanti, āloko hoti sabbadā.
151. “Abhibhonti na tassābhā, candasūrā satārakā;
samantā yojanasate, padīpopi na pajjali.
152. “Tena kālena ye keci, thūpaṃ pūjenti mānusā;
na te thūpaṃ āruhanti, ambare ukkhipanti te.
153. “Devehi ṭhapito yakkho, abhisammatanāmako;
dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttariṃ.
154. “Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;
evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.
155. “Viruddhā ye pāvacane, pasannā ye ca sāsane;
pāṭihīraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.
156. “Nagare haṃsavatiyā, ahosiṃ bhatako tadā;
āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.
157. “‘Uḷāro bhagavā neso, yassa dhātughare disaṃ;
imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare.
158. “‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;
tassa dhammesu dāyādo, bhavissāmi anāgate’.
159. “Sudhotaṃ rajakenāhaṃ, uttareyyaṃ paṭaṃ mama;
veḷagge ālaggetvāna, dhajaṃ ukkhipimambare.
160. “Abhisammatako gayha, ambare hāsi me dhajaṃ;
vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.
161. “Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;
taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.
162. “So me kathesi ānandī, pītisañjananaṃ mama;
‘tassa dhajassa vipākaṃ, anubhossasi sabbadā.
163. “‘Hatthi-assarathāpattī, senā ca caturaṅginī;
parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
164. “‘Saṭṭhituriyasahassāni, bheriyo samalaṅkatā;
parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
165. “‘Chaḷasītisahassāni nāriyo samalaṅkatā;
vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.
166. “‘Āḷārapamhā hasulā, susaññā [sutthanā (sī.) apa. thera 2.48.19 maṇipūjakattherāpadānepi] tanumajjhimā;
parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.
167. “‘Tiṃsakappasahassāni, devaloke ramissasi;
asītikkhattuṃ devindo, devarajjaṃ karissasi.
168. “‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
169. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
170. “‘Devalokā cavitvāna, sukkamūlena codito;
puññakammena saññutto, brahmabandhu bhavissasi.
171. “‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;
gotamassa bhagavato, sāsane pabbajissasi.
172. “‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
upavānoti nāmena, hessasi satthu sāvako’.
173. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova, kilese jhāpayiṃ [kilesā jhāpitā (sī.)] mama.
174. “Cakkavattissa santassa, cātuddīpissarassa me;
tīṇi yojanāni sāmantā, ussīyanti dhajā sadā.
175. “Satasahassito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.
176. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
177. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
178. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā upavānatthero imā gāthāyo

abhāsitthāti;

upavānattherassāpadānaṃ dasamaṃ;