11. Raṭṭhapālatthera-apadānaṃ

179. “Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
varanāgo mayā dinno, īsādanto urūḷhavā.
180. “Setacchattopasobhito, sakappano [sīdabbano (sī.)] sahatthipo;
agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.
181. “Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;
mahoghadānaṃ [mahagghañca (sī.), mayā bhattaṃ (ka.) apa. thera 1.2.99] karitvāna, niyyādesiṃ mahesino.
182. “Anumodi mahāvīro, sayambhū aggapuggalo;
sabbe jane hāsayanto, desesi amataṃ padaṃ.
183. “Taṃ me buddho viyākāsi, jalajuttamanāmako;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
184. “‘Catupaññāsasahassāni, pāsāde kārayī ayaṃ;
kathayissāmi vipākaṃ, suṇātha mama bhāsato.
185. “‘Aṭṭhārasasahassāni, kūṭāgārā bhavissare;
byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.
186. “‘Paññāsakkhattuṃ devindo, devarajjaṃ karissati;
aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.
187. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
188. “‘Devalokā cavitvāna, sukkamūlena codito;
aḍḍhe kule mahābhoge, nibbattissati tāvade.
189. “‘So pacchā pabbajitvāna, sukkamūlena codito;
raṭṭhapāloti nāmena, hessati satthu sāvako.
190. “‘Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo’.
191. “Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;
kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.
192. “Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
193. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
194. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
195. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo

abhāsitthāti;

raṭṭhapālattherassāpadānaṃ ekādasamaṃ;

yasavaggo chapaññāsamo;

tassuddānaṃ–
yaso nadīkassapo ca, gayākimilavajjino;
duve uttarā bhaddajī, sivako upavāhano;
raṭṭhapālo ekasataṃ, gāthānaṃ pañcanavuti.

Therāpadānaṃ samattaṃ.

Ettāvatā buddhāpadānañca paccekāpadānañca therāpadānañca

Samattāni.

Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Therī-apadānapāḷi