1. Sumedhāvaggo

1. Sumedhātherī-apadānaṃ

Atha therikāpadānāni suṇātha–
1. “Bhagavati koṇāgamane, saṅghārāmamhi navanivesanamhi [nivesamhi (syā.)];
sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
2. “Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satānañca satakkhattuṃ [satāni ca sattakkhattuṃ (sī. ka.)];
devesu upapajjimha, ko vādo mānuse bhave.
3. “Deve mahiddhikā ahumha, mānusakamhi ko vādo;
sattaratanamahesī [sattaratanassa mahesī (sī. pī.)], itthiratanaṃ ahaṃ bhaviṃ.
4. “Idha sañcitakusalā [tattha sañcitaṃ kusalaṃ (syā.)], susamiddhakulappajā;
dhanañjānī ca khemā ca, ahampi ca tayo janā.
5. “Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;
buddhappamukhasaṅghassa, niyyādetvā samoditā.
6. “Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
devesu aggataṃ pattā, manussesu tatheva ca.
7. “Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
8. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
9. “Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā [sukhethitā (syā.)];
buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.
10. “Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;
datvā dānāni sakkaccaṃ, agāreva vataṃ [agāreva vattaṃ (syā.)] cariṃ.
11. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.
12. “Tato cutā yāmamagaṃ [yāmasaggaṃ (syā.)], tatohaṃ tusitaṃ gatā;
tato ca nimmānaratiṃ, vasavattipuraṃ tato.
13. “Yattha yatthūpapajjāmi, puññakammasamohitā;
tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
14. “Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;
maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
15. “Sampattimanubhotvāna, devesu mānusesu ca;
sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.
16. “So hetu ca so pabhavo, tammūlaṃ sāsane khamaṃ [tammūlaṃ sā ca sāsane khanti (sī. pī. ka.)];
paṭhamaṃ taṃ samodhānaṃ, taṃ dhammaratāya nibbānaṃ [nibbutaṃ (syā.)].
17. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
18. “Svāgataṃ vata me āsi, mama buddhassa [buddhaseṭṭhassa (sī. syā. ka.)] santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
19. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ sumedhā bhikkhunī imā gāthāyo abhāsitthāti.

Sumedhātheriyāpadānaṃ paṭhamaṃ.