4. Saṅkamanatthātherī-apadānaṃ

31. “Vipassissa bhagavato [koṇḍaññassa bhagavato (syā. pī.)], lokajeṭṭhassa tādino;
rathiyaṃ paṭipannassa, tārayantassa pāṇino.
32. “Gharato nikkhamitvāna, avakujjā nipajjahaṃ;
anukampako lokanātho, sirasi [sīsante (sī. ka.)] akkamī mama [tadā (syā. pī.)].
33. “Akkamitvāna sirasi [sambuddho (ka.)], agamā lokanāyako;
tena cittappasādena, tusitaṃ agamāsahaṃ.
34. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
35. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
36. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ saṅkamanatthā [saṅkamanadā (syā.)] bhikkhunī imā gāthāyo abhāsitthāti;

saṅkamanatthātheriyāpadānaṃ catutthaṃ;