5. Naḷamālikātherī-apadānaṃ

37. “Candabhāgānadītīre ahosiṃ kinnarī tadā;
addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
38. “Pasannacittā sumanā, vedajātā katañjalī;
naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
39. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā kinnarīdehaṃ, agacchiṃ tidasaṃ gatiṃ.
40. “Chattiṃsadevarājūnaṃ mahesittamakārayiṃ;
dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
saṃvejetvāna me cittaṃ [vedayitvāna kusalaṃ (syā.), saṃvedayitvā kusalaṃ (pī.)], pabbajiṃ anagāriyaṃ.
41. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā [bhavā saṃghātitā mama (ka.)];
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
42. “Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
43. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
44. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
45. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ naḷamālikā therī imā gāthāyo abhāsitthāti;

naḷamālikātheriyāpadānaṃ pañcamaṃ;