6. Ekapiṇḍapātadāyikātherī-apadānaṃ

46. “Nagare bandhumatiyā, bandhumā nāma khattiyo;
tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ [ekaccaṃ vādayāmahaṃ (syā.)].
47. “Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;
‘ādāya gamanīyañhi, kusalaṃ natthi me kataṃ.
48. “‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;
nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’.
49. “Rājānaṃ upasaṅkamma, idaṃ vacanamabraviṃ;
‘ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya’.
50. “Adāsi me mahārājā, samaṇaṃ bhāvitindriyaṃ;
tassa pattaṃ gahetvāna, paramannena pūrayiṃ [tappayiṃ (sī.)].
51. “Pūrayitvā paramannaṃ, gandhālepaṃ akāsahaṃ;
jālena pidahitvāna, vatthayugena [pītacoḷena (syā.), mahānelena (pī.)] chādayiṃ.
52. “Ārammaṇaṃ mamaṃ etaṃ, sarāmi yāvajīvihaṃ;
tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
53. “Tiṃsānaṃ devarājūnaṃ, mahesittamakārayiṃ;
manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ [yaticchakaṃ (syā.), yadicchakaṃ (pī. ka.)].
54. “Vīsānaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
ocitattāva [upacitattā (syā.)] hutvāna, saṃsarāmi bhavesvahaṃ.
55. “Sabbabandhanamuttāhaṃ, apetā me upādikā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
56. “Ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
57. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
58. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
59. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gāthāyo abhāsitthāti;

ekapiṇḍapātadāyikātheriyāpadānaṃ chaṭṭhaṃ;