7. Kaṭacchubhikkhādāyikātherī-apadānaṃ

60. “Piṇḍacāraṃ carantassa, tissanāmassa satthuno;
kaṭacchubhikkhaṃ paggayha, buddhaseṭṭhassa dāsahaṃ.
61. “Paṭiggahetvā sambuddho, tisso lokagganāyako;
vīthiyā saṇṭhito satthā, akā me anumodanaṃ.
62. “‘Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;
chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.
63. “‘Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;
manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.
64. “‘Sampattiṃ anubhotvāna, pabbajissasikiñcanā;
sabbāsave pariññāya, nibbāyissasināsavā’.
65. “Idaṃ vatvāna sambuddho, tisso lokagganāyako;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
66. “Sudinnaṃ me dānavaraṃ [sudinnameva me dānaṃ (syā.)], suyiṭṭhā yāgasampadā;
kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.
67. “Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
68. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
69. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
70. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gāthāyo abhāsitthāti;

kaṭacchubhikkhādāyikātheriyāpadānaṃ sattamaṃ;