8. Sattuppalamālikātherī-apadānaṃ

71. “Nagare aruṇavatiyā, aruṇo nāma [aruṇavā nāma (sī. pī.)] ttiyo;
tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ [cārikaṃ cārayāmahaṃ (sī.), na gulaṃ pādayāmahaṃ (syā.), na mālaṃ pādayāmahaṃ (pī.)].
72. “Sattamālaṃ gahetvāna, uppalā devagandhikā;
nisajja pāsādavare, evaṃ cintesi tāvade.
73. “‘Kiṃ me imāhi mālāhi, sirasāropitāhi me;
varaṃ me buddhaseṭṭhassa, ñāṇamhi abhiropitaṃ’.
74. “Sambuddhaṃ paṭimānentī, dvārāsanne nisīdahaṃ;
‘yadā ehiti sambuddho, pūjayissaṃ mahāmuniṃ’.
75. “Kakudho vilasantova, migarājāva kesarī;
bhikkhusaṅghena sahito, āgacchi vīthiyā jino.
76. “Buddhassa raṃsiṃ disvāna, haṭṭhā saṃviggamānasā;
dvāraṃ avāpuritvāna [apāpuṇitvā (syā.)], buddhaseṭṭhamapūjayiṃ.
77. “Satta uppalapupphāni, parikiṇṇāni [suvitthiṇṇāni (syā.)] ambare;
chadiṃ karonto buddhassa, matthake dhārayanti te.
78. “Udaggacittā sumanā, vedajātā katañjalī;
tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
79. “Mahānelassa chādanaṃ, dhārenti mama muddhani;
dibbagandhaṃ pavāyāmi, sattuppalassidaṃ phalaṃ.
80. “Kadāci nīyamānāya, ñātisaṅghena me tadā;
yāvatā parisā mayhaṃ, mahānelaṃ dharīyati.
81. “Sattati devarājūnaṃ, mahesittamakārayiṃ;
sabbattha issarā hutvā, saṃsarāmi bhavābhave.
82. “Tesaṭṭhi cakkavattīnaṃ, mahesittamakārayiṃ;
sabbe mamanuvattanti, ādeyyavacanā ahuṃ.
83. “Uppalasseva me vaṇṇo, gandho ceva pavāyati;
dubbaṇṇiyaṃ na jānāmi [duggatiṃ nābhijānāmi (syā. pī.)], buddhapūjāyidaṃ phalaṃ.
84. “Iddhipādesu kusalā, bojjhaṅgabhāvanā ratā;
abhiññāpāramippattā, buddhapūjāyidaṃ phalaṃ.
85. “Satipaṭṭhānakusalā, samādhijhānagocarā;
sammappadhānamanuyuttā, buddhapūjāyidaṃ phalaṃ.
86. “Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
87. “Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
88. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
89. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
90. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ sattuppalamālikā bhikkhunī imā gāthāyo abhāsitthāti;

sattuppalamālikātheriyāpadānaṃ aṭṭhamaṃ;