9. Pañcadīpikātherī-apadānaṃ

91. “Nagare haṃsavatiyā, cārikī [cāriniṃ (syā.)] āsahaṃ tadā;
ārāmena ca ārāmaṃ, carāmi kusalatthikā.
92. “Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;
tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.
93. “Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;
somanassaṃ pavedetvā, evaṃ cintesi tāvade.
94. “‘Yadi buddho amitaguṇo, asamappaṭipuggalo;
dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ’.
95. “Saha āvajjite mayhaṃ, bodhi pajjali tāvade;
sabbasoṇṇamayā āsi, disā sabbā virocati.
96. “Sattarattindivaṃ [sattarattidivaṃ (pī. ka.)] tattha, bodhimūle nisīdahaṃ;
sattame divase patte, dīpapūjaṃ akāsahaṃ.
97. “Āsanaṃ parivāretvā, pañcadīpāni pajjaluṃ;
yāva udeti sūriyo, dīpā me pajjaluṃ tadā.
98. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
99. “Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;
saṭṭhiyojanamubbedhaṃ [satayojanamubbedhaṃ (sī. syā. pī.)], tiṃsayojanavitthataṃ [saṭṭhi… (syā. pī.)].
100. “Asaṅkhiyāni dīpāni, parivāre jalanti me;
yāvatā devabhavanaṃ, dīpālokena jotati.
101. “Parammukhā nisīditvā [puratthābhimukhā santi (syā.), puratthābhimukhā thitā (pī.)], yadi icchāmi passituṃ;
uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.
102. “Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate [sukatadukkate (pī.];
tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.
103. “Asīti devarājūnaṃ, mahesittamakārayiṃ;
satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.
104. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
dīpasatasahassāni, parivāre jalanti me.
105. “Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;
mātukucchigatā santī [mātukucchigataṃ santiṃ (sī.)], akkhi me na nimīlati.
106. “Dīpasatasahassāni, puññakammasamaṅgitā;
jalanti sūtikāgehe [sūtighare pajjalanti (sabbattha)], pañcadīpānidaṃ phalaṃ.
107. “Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;
ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.
108. “Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;
upasampādayī buddho, guṇamaññāya gotamo.
109. “Maṇḍape rukkhamūle vā, pāsādesu guhāsu vā;
suññāgāre vasantiyā [ca jhāyante (sī.), ca jhāyantā (pī.), pajjhāyantā (syā.)], pañcadīpā jalanti me.
110. “Dibbacakkhu visuddhaṃ me, samādhikusalā ahaṃ;
abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.
111. “Sabbavositavosānā, katakiccā anāsavā;
pañcadīpā mahāvīra, pāde vandāmi [vandati (sī. ka.)] cakkhuma.
112. “Satasahassito kappe, yaṃ dīpamadadiṃ tadā;
duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.
113. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
114. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
115. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti;

pañcadīpikātheriyāpadānaṃ navamaṃ;