10. Udakadāyikātherī-apadānaṃ

116. “Nagare bandhumatiyā, ahosiṃ udahārikā;
udahārena jīvāmi, tena posemi dārake.
117. “Deyyadhammo ca me natthi, puññakkhette anuttare;
koṭṭhakaṃ upasaṅkamma, udakaṃ paṭṭhapesahaṃ.
118. “Tena kammena sukatena, tāvatiṃsamagacchahaṃ;
tattha me sukataṃ byamhaṃ, udahārena nimmitaṃ.
119. “Accharānaṃ sahassassa, ahañhi pavarā tadā;
dasaṭṭhānehi tā sabbā, abhibhomi sadā ahaṃ.
120. “Paññāsaṃ devarājūnaṃ, mahesittamakārayiṃ;
vīsaticakkavattīnaṃ, mahesittamakārayiṃ.
121. “Duve bhave saṃsarāmi, devatte atha mānuse;
duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
122. “Pabbatagge dumagge vā, antalikkhe ca bhūmiyaṃ;
yadā udakamicchāmi, khippaṃ paṭilabhāmahaṃ.
123. “Avuṭṭhikā disā natthi, santattā kuthitāpi [santattā kuthitā na ca (sī. pī.), santattā khuppitā hi me (syā.)] ca;
mama saṅkappamaññāya, mahāmegho pavassati.
124. “Kadāci nīyamānāya, ñātisaṅghena me tadā;
yadā icchāmahaṃ vassaṃ, mahāmegho ajāyatha.
125. “Uṇhaṃ vā pariḷāho vā, sarīre me na vijjati;
kāye ca me rajo natthi, dakadānassidaṃ phalaṃ.
126. “Visuddhamanasā ajja, apetamanapāpikā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
127. “Ekanavutito kappe, yaṃ dakaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.
128. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
129. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
130. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ udakadāyikā bhikkhunī imā gāthāyo abhāsitthāti;

udakadāyikātheriyāpadānaṃ dasamaṃ;

sumedhāvaggo paṭhamo;

tassuddānaṃ–
sumedhā mekhalādāyī, maṇḍapaṃ saṅkamaṃ dadā;
naḷamālī piṇḍadadā, kaṭacchu uppalappadā.
Dīpadā dakadā ceva, gāthāyo gaṇitā iha;
ekagāthāsatañceva, tiṃsati ca taduttari [sattarasaṃ taduttari (syā.), sattādasa taduttariṃ (pī.)].