2. Saḷalapupphikātherī-apadānaṃ

22. “Candabhāgānadītīre, ahosiṃ kinnarī tadā;
addasāhaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.
23. “Ocinitvāna saḷalaṃ, buddhaseṭṭhassadāsahaṃ;
upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.
24. “Paṭiggahetvā sambuddho, vipassī lokanāyako;
upasiṅghi mahāvīro, pekkhamānāya me tadā.
25. “Añjaliṃ paggahetvāna, vanditvā dvipaduttamaṃ [dipaduttamaṃ (sī. syā. pī.)];
sakaṃ cittaṃ pasādetvā, tato pabbatamāruhiṃ.
26. “Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
27. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
28. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
29. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ saḷalapupphikā bhikkhunī imā gāthāyo abhāsitthāti;

saḷalapupphikātheriyāpadānaṃ dutiyaṃ;