3. Modakadāyikātherī-apadānaṃ

30. “Nagare bandhumatiyā, kumbhadāsī ahosahaṃ;
mama bhāgaṃ gahetvāna, gacchaṃ udakahārikā [udakahārikaṃ (sī.), udakahārike (syā.)].
31. “Panthamhi samaṇaṃ disvā, santacittaṃ samāhataṃ;
pasannacittā sumanā, modake tīṇidāsahaṃ.
32. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
ekanavutikappāni [ekūnatiṃsakappāni (syā.)], vinipātaṃ nagacchahaṃ.
33. “Sampatti taṃ [sampattiñca (syā.), sampattikaṃ (ka.)] karitvāna, sabbaṃ anubhaviṃ ahaṃ;
modake tīṇi datvāna, pattāhaṃ acalaṃ padaṃ.
34. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
35. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
36. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ modakadāyikā bhikkhunī imā gāthāyo abhāsitthāti;

modakadāyikātheriyāpadānaṃ tatiyaṃ;