4. Ekāsanadāyikātherī-apadānaṃ

37. “Nagare haṃsavatiyā, ahosiṃ bālikā [mālikā (syā. pī.)] tadā;
mātā ca me pitā ceva, kammantaṃ agamaṃsu te.
38. “Majjhanhikamhi sūriye, addasaṃ samaṇaṃ ahaṃ;
vīthiyā anugacchantaṃ, āsanaṃ paññapesahaṃ.
39. “Gonakāvikatikāhi [gonakacittakādīhi (sī.)], paññapetvā mamāsanaṃ;
pasannacittā sumanā, idaṃ vacanamabraviṃ.
40. “‘Santattā kuthitā bhūmi, sūro majjhanhike ṭhito;
mālutā ca na vāyanti, kālo cevettha mehiti [cettha upaṭṭhito (sī.), cevatthaṃ eti taṃ (pī.)].
41. “‘Paññattamāsanamidaṃ, tavatthāya mahāmuni;
anukampaṃ upādāya, nisīda mama āsane’.
42. “Nisīdi tattha samaṇo, sudanto suddhamānaso;
tassa pattaṃ gahetvāna, yathārandhaṃ adāsahaṃ.
43. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
44. “Tattha me sukataṃ byamhaṃ, āsanena sunimmitaṃ;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
45. “Soṇṇamayā maṇimayā, athopi phalikāmayā;
lohitaṅgamayā ceva, pallaṅkā vividhā mama.
46. “Tūlikā vikatikāhi, kaṭṭissacittakāhi ca;
udda-ekantalomī ca, pallaṅkā me susaṇṭhitā [susanthatā (sī.)].
47. “Yadā icchāmi gamanaṃ, hāsakhiḍḍasamappitā;
saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.
48. “Asīti devarājūnaṃ, mahesittamakārayiṃ;
sattati cakkavattīnaṃ, mahesittamakārayiṃ.
49. “Bhavābhave saṃsarantī, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, ekāsanassidaṃ phalaṃ [ekāsanaphalaṃ idaṃ (sabbattha) evamuparipi].
50. “Duve bhave saṃsarāmi, devatte atha mānuse;
aññe bhave na jānāmi, ekāsanassidaṃ phalaṃ.
51. “Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;
uccākulīnā [uccākulikā (syā. pī. ka.)] sabbattha, ekāsanassidaṃ phalaṃ.
52. “Domanassaṃ na jānāmi, cittasantāpanaṃ mama;
vevaṇṇiyaṃ na jānāmi, ekāsanassidaṃ phalaṃ.
53. “Dhātiyo maṃ upaṭṭhanti, khujjā celāpikā [khelāpikā (sī.), celāvikā (pī.)] bahū;
aṅkena aṅkaṃ gacchāmi, ekāsanassidaṃ phalaṃ.
54. “Aññā nhāpenti bhojenti, aññā ramenti maṃ sadā;
aññā gandhaṃ vilimpanti, ekāsanassidaṃ phalaṃ [aññā mameva nhāpenti, aññā bhojenti bhojanaṃ. Aññā maṃ alaṅkaronti, aññā ramenti maṃ saddhā. (Syā.)].
55. “Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;
mama saṅkappamaññāya, pallaṅko upatiṭṭhati.
56. “Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
ajjāpi rajjaṃ chaḍḍetvā, pabbajiṃ anagāriyaṃ.
57. “Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.
58. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
59. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
60. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gāthāyo abhāsitthāti;

ekāsanadāyikātheriyāpadānaṃ catutthaṃ;