5. Pañcadīpadāyikātherī-apadānaṃ

61. “Nagare haṃsavatiyā, cārikī [cārikā (sī. syā.)] āsahaṃ tadā;
ārāmena ca ārāmaṃ [ārāmena vihārena (syā. pī.)], carāmi kusalatthikā.
62. “Kāḷapakkhamhi divase, addasaṃ bodhimuttamaṃ;
tattha cittaṃ pasādetvā, bodhimūle nisīdahaṃ.
63. “Garucittaṃ upaṭṭhetvā, sire katvāna añjaliṃ;
somanassaṃ pavedetvā, evaṃ cintesi tāvade.
64. “‘Yadi buddho amitaguṇo, asamappaṭipuggalo;
dassetu pāṭihīraṃ me, bodhi obhāsatu ayaṃ’.
65. “Saha āvajjite mayhaṃ, bodhi pajjali tāvade;
sabbasoṇṇamayā āsi, disā sabbā virocati.
66. “Sattarattindivaṃ tattha, bodhimūle nisīdahaṃ;
sattame divase patte, dīpapūjaṃ akāsahaṃ.
67. “Āsanaṃ parivāretvā, pañca dīpāni pajjaluṃ;
yāva udeti sūriyo, dīpā me pajjaluṃ tadā.
68. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
69. “Tattha me sukataṃ byamhaṃ, pañcadīpāti vuccati;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
70. “Asaṅkhiyāni dīpāni, parivāre jaliṃsu me;
yāvatā devabhavanaṃ, dīpālokena jotati.
71. “Parammukhā [pubbamukhā (syā.)] nisīditvā, yadi icchāmi passituṃ;
uddhaṃ adho ca tiriyaṃ, sabbaṃ passāmi cakkhunā.
72. “Yāvatā abhikaṅkhāmi, daṭṭhuṃ sugataduggate [sukatadukkaṭe (pī.)];
tattha āvaraṇaṃ natthi, rukkhesu pabbatesu vā.
73. “Asīti devarājūnaṃ, mahesittamakārayiṃ;
satānaṃ cakkavattīnaṃ, mahesittamakārayiṃ.
74. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
dīpasatasahassāni, parivāre jalanti me.
75. “Devalokā cavitvāna, uppajjiṃ mātukucchiyaṃ;
mātukucchigatā santī, akkhi me na nimīlati.
76. “Dīpasatasahassāni, puññakammasamaṅgitā;
jalanti sūtikāgehe, pañcadīpānidaṃ phalaṃ.
77. “Pacchime bhave sampatte, mānasaṃ vinivattayiṃ;
ajarāmataṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.
78. “Jātiyā sattavassāhaṃ, arahattamapāpuṇiṃ;
upasampādayī buddho, guṇamaññāya gotamo.
79. “Maṇḍape rukkhamūle vā, suññāgāre vasantiyā;
sadā pajjalate dīpaṃ, pañcadīpānidaṃ phalaṃ.
80. “Dibbacakkhu visuddhaṃ me, samādhikusalā ahaṃ;
abhiññāpāramippattā, pañcadīpānidaṃ phalaṃ.
81. “Sabbavositavosānā, katakiccā anāsavā;
pañcadīpā mahāvīra, pāde vandāmi cakkhuma.
82. “Satasahassito kappe, yaṃ dīpamadadiṃ tadā;
duggatiṃ nābhijānāmi, pañcadīpānidaṃ phalaṃ.
83. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
84. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
85. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti;

pañcadīpadāyikātheriyāpadānaṃ pañcamaṃ;