6. Naḷamālikātherī-apadānaṃ

86. “Candabhāgānadītīre ahosiṃ kinnarī tadā;
addasaṃ virajaṃ buddhaṃ, sayambhuṃ aparājitaṃ.
87. “Pasannacittā sumanā, vedajātā katañjalī;
naḷamālaṃ gahetvāna, sayambhuṃ abhipūjayiṃ.
88. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā kinnarīdehaṃ [mānasaṃ dehaṃ (sī. pī. ka.) sumedhāvaggepi], tāvatiṃsamagacchahaṃ.
89. “Chattiṃsadevarājūnaṃ, mahesittamakārayiṃ;
manasā patthitaṃ mayhaṃ, nibbattati yathicchitaṃ.
90. “Dasannaṃ cakkavattīnaṃ, mahesittamakārayiṃ;
ocitattāva [sucitattāva (pī.)] hutvāna, saṃsarāmi bhavesvahaṃ.
91. “Kusalaṃ vijjate mayhaṃ, pabbajiṃ anagāriyaṃ;
pūjārahā ahaṃ ajja, sakyaputtassa sāsane.
92. “Visuddhamanasā ajja, apetamanapāpikā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
93. “Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, naḷamālāyidaṃ phalaṃ.
94. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
95. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
96. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ naḷamālikā bhikkhunī imā gāthāyo abhāsitthāti;

naḷamālikātheriyāpadānaṃ chaṭṭhaṃ;