7. Mahāpajāpatigotamītherī-apadānaṃ

97. “Ekadā lokapajjoto, vesāliyaṃ mahāvane;
kūṭāgāre susālāyaṃ, vasate narasārathi.
98. “Tadā jinassa mātucchā, mahāgotami bhikkhunī;
tahiṃ kate [tahiṃyeva (syā.)] pure ramme, vasī bhikkhunupassaye.
99. “Bhikkhunīhi vimuttāhi, satehi saha pañcahi;
rahogatāya tassevaṃ, citassāsi [cittassāpi (syā.)] vitakkitaṃ.
100. “Buddhassa parinibbānaṃ, sāvakaggayugassa vā;
rāhulānandanandānaṃ, nāhaṃ lacchāmi passituṃ.
101. “Buddhassa parinibbānā, sāvakaggayugassa vā;
mahākassapanandānaṃ, ānandarāhulāna ca.
102. “Paṭikaccāyusaṅkhāraṃ [paṭigaccāyusaṅkhāre (sī.)] osajjitvāna nibbutiṃ;
gaccheyyaṃ lokanāthena, anuññātā mahesinā.
103. “Tathā pañcasatānampi, bhikkhunīnaṃ vitakkitaṃ;
āsi khemādikānampi, etadeva vitakkitaṃ.
104. “Bhūmicālo tadā āsi, nāditā devadundubhī;
upassayādhivatthāyo, devatā sokapīḷitā.
105. “Vilapantā sukaruṇaṃ [sakaruṇaṃ (sī. syā. pī.)], tatthassūni pavattayuṃ;
mittā [sabbā (syā. pī.)] bhikkhuniyo tāhi, upagantvāna gotamiṃ.
106. “Nipacca sirasā pāde, idaṃ vacanamabravuṃ;
‘tattha toyalavāsittā, mayamayye rahogatā.
107. “‘Sā calā calitā bhūmi, nāditā devadundubhī;
paridevā ca suyyante, kimatthaṃ nūna gotamī’.
108. “Tadā avoca sā sabbaṃ, yathāparivitakkitaṃ;
tāyopi sabbā āhaṃsu, yathāparivitakkitaṃ.
109. “‘Yadi te rucitaṃ ayye, nibbānaṃ paramaṃ sivaṃ;
nibbāyissāma sabbāpi, buddhānuññāya subbate.
110. “‘Mayaṃ sahāva nikkhantā, gharāpi ca bhavāpi ca;
sahāyeva gamissāma, nibbānaṃ padamuttamaṃ’.
111. “‘Nibbānāya vajantīnaṃ, kiṃ vakkhāmī’ti sā vadaṃ;
saha sabbāhi niggañchi, bhikkhunīnilayā tadā.
112. “Upassaye yādhivatthā, devatā tā khamantu me;
bhikkhunīnilayassedaṃ, pacchimaṃ dassanaṃ mama.
113. “Na jarā maccu vā yattha, appiyehi samāgamo;
piyehi na viyogotthi, taṃ vajissaṃ [taṃ vajjiyaṃ (syā.)] asaṅkhataṃ.
114. “Avītarāgā taṃ sutvā, vacanaṃ sugatorasā;
sokaṭṭā parideviṃsu, aho no appapuññatā.
115. “Bhikkhunīnilayo suñño, bhūto tāhi vinā ayaṃ;
pabhāte viya tārāyo, na dissanti jinorasā.
116. “Nibbānaṃ gotamī yāti, satehi saha pañcahi;
nadīsatehiva saha, gaṅgā pañcahi sāgaraṃ.
117. “Rathiyāya vajantiyo [vajantiṃ taṃ (sī.), vajanti taṃ (syā.), vajantānaṃ (pī.)], disvā saddhā upāsikā;
gharā nikkhamma pādesu, nipacca idamabravuṃ.
118. “‘Pasīdassu mahābhoge, anāthāyo vihāya no;
tayā na yuttā [yuttaṃ (sī. syā. pī.)] nibbātuṃ, icchaṭṭā vilapiṃsu tā’.
119. “Tāsaṃ sokapahānatthaṃ, avoca madhuraṃ giraṃ;
‘ruditena alaṃ puttā, hāsakāloyamajja vo.
120. “‘Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito;
nirodho me sacchikato, maggo cāpi subhāvito.

Paṭhamaṃ bhāṇavāraṃ.

121. “‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
122. “‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
123. “‘Buddho tassa ca saddhammo, anūno yāva tiṭṭhati;
nibbātuṃ tāva kālo me, mā maṃ socatha puttikā.
124. “‘Koṇḍaññānandanandādī tiṭṭhanti rāhulo jino;
sukhito sahito saṅgho, hatadabbā ca titthiyā.
125. “‘Okkākavaṃsassa yaso, ussito māramaddano;
nanu sampati kālo me, nibbānatthāya puttikā.
126. “‘Cirappabhuti yaṃ mayhaṃ, patthitaṃ ajja sijjhate;
ānandabherikāloyaṃ, kiṃ vo assūhi puttikā.
127. “‘Sace mayi dayā atthi, yadi catthi kataññutā;
saddhammaṭṭhitiyā sabbā, karotha vīriyaṃ daḷhaṃ.
128. “‘Thīnaṃ adāsi pabbajjaṃ, sambuddho yācito mayā;
tasmā yathāhaṃ nandissaṃ, tathā tamanutiṭṭhatha’.
129. “Tā evamanusāsitvā, bhikkhunīhi purakkhatā;
upecca buddhaṃ vanditvā, idaṃ vacanamabravi.
130. “‘Ahaṃ sugata te mātā, tvañca vīra pitā mama;
saddhammasukhada [saddhammasukhado (sī. syā. pī.)] nātha, tayā jātāmhi gotama.
131. “‘Saṃvaddhitoyaṃ sugata, rūpakāyo mayā tava;
anindito [ānandiyo (syā.), anindiyo (pī.)] dhammakāyo [dhammatanu (sī. pī. ka.)], mama saṃvaddhito tayā.
132. “‘Muhuttaṃ taṇhāsamaṇaṃ, khīraṃ tvaṃ pāyito mayā;
tayāhaṃ santamaccantaṃ, dhammakhīrañhi [dhammakhīrampi (syā., ka.)] pāyitā.
133. “‘Bandhanārakkhane mayhaṃ, aṇaṇo [anaṇo (sī. syā. pī.)] tvaṃ mahāmune;
puttakāmā thiyo yācaṃ, labhanti tādisaṃ sutaṃ.
134. “‘Mandhātādinarindānaṃ, yā mātā sā bhavaṇṇave;
nimuggāhaṃ tayā putta, tāritā bhavasāgarā.
135. “‘Rañño mātā mahesīti, sulabhaṃ nāmamitthinaṃ;
buddhamātāti yaṃ nāmaṃ, etaṃ paramadullabhaṃ.
136. “‘Tañca laddhaṃ mahāvīra, paṇidhānaṃ mamaṃ tayā;
aṇukaṃ vā mahantaṃ vā, taṃ sabbaṃ pūritaṃ mayā.
137. “‘Parinibbātumicchāmi vihāyemaṃ kaḷevaraṃ;
anujānāhi me vīra, dukkhantakara nāyaka.
138. “‘Cakkaṅkusadhajākiṇṇe, pāde kamalakomale;
pasārehi paṇāmaṃ te, karissaṃ putta-uttame [puttapemasā (sī. pī.), puttapemahaṃ (syā.)].
139. “‘Suvaṇṇarāsisaṅkāsaṃ, sarīraṃ kuru pākaṭaṃ;
katvā dehaṃ sudiṭṭhaṃ te, santiṃ gacchāmi nāyaka’.
140. “Dvattiṃsalakkhaṇūpetaṃ, suppabhālaṅkataṃ tanuṃ;
sañjhāghanāva bālakkaṃ, mātucchaṃ dassayī jino.
141. “Phullāravindasaṃkāse, taruṇādiccasappabhe;
cakkaṅkite pādatale, tato sā sirasā pati.
142. “‘Paṇamāmi narādicca, ādiccakulaketukaṃ;
pacchime maraṇe mayhaṃ [saraṇaṃ mayhaṃ (syā.)], na taṃ ikkhāmahaṃ puno.
143. “‘Itthiyo nāma lokagga, sabbadosākarā matā;
yadi ko catthi doso me, khamassu karuṇākara.
144. “‘Itthikānañca pabbajjaṃ, haṃ taṃ yāciṃ punappunaṃ;
tattha ce atthi doso me, taṃ khamassu narāsabha.
145. “‘Mayā bhikkhuniyo vīra, tavānuññāya sāsitā;
tatra ce atthi dunnītaṃ, taṃ khamassu khamādhipa [khamādhiti (syā.), khamāpito (ka.)].
146. “‘Akkhante nāma khantabbaṃ, kiṃ bhave guṇabhūsane;
kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.
147. “‘Suddhe anūne mama bhikkhusaṅghe, lokā ito nissarituṃ khamante;
pabhātakāle byasanaṅgatānaṃ, disvāna niyyātiva candalekhā’.
148. “‘Tadetarā bhikkhuniyo jinaggaṃ, tārāva candānugatā sumeruṃ;
padakkhiṇaṃ kacca nipacca pāde, ṭhitā mukhantaṃ samudikkhamānā.
149. “‘Na tittipubbaṃ tava dassanena, cakkhuṃ na sotaṃ tava bhāsitena;
cittaṃ mamaṃ kevalamekameva, pappuyya taṃ dhammarasena titti.
150. “‘Nadato parisāyaṃ te, vāditabbapahārino;
ye te dakkhanti vadanaṃ, dhaññā te narapuṅgava.
151. “‘Dīghaṅgulī tambanakhe, subhe āyatapaṇhike;
ye pāde paṇamissanti [paṇamāyanti (syā.)], tepi dhaññā guṇandhara.
152. “‘Madhurāni pahaṭṭhāni, dosagghāni hitāni ca;
ye te vākyāni suyyanti, tepi dhaññā naruttama.
153. “‘Dhaññāhaṃ te mahāvīra, pādapūjanatapparā [mānapūjanatapparā (ka.)];
tiṇṇasaṃsārakantārā, suvākyena sirīmato’.
154. “Tato sā anusāvetvā [anumāne tvā (ka.)], bhikkhusaṅghampi subbatā;
rāhulānandanande ca, vanditvā idamabravi.
155. “‘Āsīvisālayasame, rogāvāse kaḷevare;
nibbindā dukkhasaṅghāṭe, jarāmaraṇagocare.
156. “‘Nānākalimalākiṇṇe [nānākuṇapamalākiṇṇe (syā.), nānākāḷamalākiṇṇe (ka.)], parāyatte nirīhake;
tena nibbātumicchāmi, anumaññatha puttakā’.
157. “Nando rāhulabhaddo ca, vītasokā nirāsavā;
ṭhitācalaṭṭhiti thirā, dhammatamanucintayuṃ.
158. “‘Dhiratthu saṅkhataṃ lolaṃ, asāraṃ kadalūpamaṃ;
māyāmarīcisadisaṃ, itaraṃ anavaṭṭhitaṃ.
159. “‘Yattha nāma jinassāyaṃ, mātucchā buddhaposikā;
gotamī nidhanaṃ yāti, aniccaṃ sabbasaṅkhataṃ’.
160. “Ānando ca tadā sekho, sokaṭṭo [kaniṭṭho (syā.)] jinavacchalo;
tatthassūni karonto so, karuṇaṃ paridevati.
161. “Hā santiṃ [bhāsantī (syā.)] gotamī yāti, nūna buddhopi nibbutiṃ;
gacchati na cireneva, aggiriva nirindhano.
162. “Evaṃ vilāpamānaṃ taṃ, ānandaṃ āha gotamī;
sutasāgaragambhīra buddhopaṭṭhānatappara.
163. “‘Na yuttaṃ socituṃ putta, hāsakāle upaṭṭhite;
tayā me saraṇaṃ putta, nibbānaṃ tamupāgataṃ.
164. “‘Tayā tāta samajjhiṭṭho, pabbajjaṃ anujāni no;
mā putta vimano hohi, saphalo te parissamo.
165. “‘Yaṃ na diṭṭhaṃ purāṇehi, titthikācariyehipi;
taṃ padaṃ sukumārīhi, sattavassāhi veditaṃ.
166. “‘Buddhasāsanapāleta, pacchimaṃ dassanaṃ tava;
tattha gacchāmahaṃ putta, gato yattha na dissate.
167. “‘Kadāci dhammaṃ desento, khipī lokagganāyako;
tadāhaṃ āsīsavācaṃ, avocaṃ anukampikā.
168. “‘Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune;
sabbalokassa atthāya, bhavassu ajarāmaro.
169. “‘Taṃ tathāvādiniṃ buddho, mamaṃ so etadabravi;
‘na hevaṃ vandiyā buddhā, yathā vandasi gotamī.