170. “‘Kathaṃ carahi sabbaññū, vanditabbā tathāgatā;
kathaṃ avandiyā buddhā, taṃ me akkhāhi pucchito.
171. “‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;
samagge sāvake passa, etaṃ buddhānavandanaṃ.
172. “‘Tato upassayaṃ gantvā, ekikāhaṃ vicintayiṃ;
samaggaparisaṃ nātho, rodhesi tibhavantago.
173. “‘Handāhaṃ parinibbissaṃ, mā vipattitamaddasaṃ;
evāhaṃ cintayitvāna, disvāna isisattamaṃ.
174. “‘Parinibbānakālaṃ me, ārocesiṃ [ārocemi (syā.)] vināyakaṃ;
tato so samanuññāsi, kālaṃ jānāhi gotamī.
175. “‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
176. “‘svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
177. “‘paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ;
178. “‘thīnaṃ dhammābhisamaye, ye bālā vimatiṃ gatā;
tesaṃ diṭṭhippahānatthaṃ, iddhiṃ dassehi gotamī’.
179. “Tadā nipacca sambuddhaṃ, uppatitvāna ambaraṃ;
iddhī anekā dassesi, buddhānuññāya gotamī.
180. “Ekikā bahudhā āsi, bahukā cetikā tathā;
āvibhāvaṃ tirobhāvaṃ, tirokuṭṭaṃ [tirokuḍḍaṃ (syā.)] tironagaṃ.
181. “Asajjamānā agamā, bhūmiyampi nimujjatha;
abhijjamāne udake, agañchi mahiyā yathā.
182. “Sakuṇīva tathākāse, pallaṅkena kamī tadā;
vasaṃ vattesi kāyena, yāva brahmanivesanaṃ.
183. “Sineruṃ daṇḍaṃ katvāna, chattaṃ katvā mahāmahiṃ;
samūlaṃ parivattetvā, dhārayaṃ caṅkamī nabhe.
184. “Chassūrodayakāleva, lokañcākāsi dhūmikaṃ;
yugante viya lokaṃ sā, jālāmālākulaṃ akā.
185. “Mucalindaṃ mahāselaṃ, merumūlanadantare [merumandāradaddare (sī. pī.), meruṃ mandāradantare (syā.)];
sāsapāriva sabbāni, ekenaggahi muṭṭhinā.
186. “Aṅgulaggena chādesi, bhākaraṃ sanisākaraṃ;
candasūrasahassāni, āveḷamiva dhārayi.
187. “Catusāgaratoyāni, dhārayī ekapāṇinā;
yugantajaladākāraṃ, mahāvassaṃ pavassatha.
188. “Cakkavattiṃ saparisaṃ, māpayī sā nabhattale;
garuḷaṃ dviradaṃ sīhaṃ, vinadantaṃ padassayi.
189. “Ekikā abhinimmitvā, appameyyaṃ bhikkhunīgaṇaṃ;
puna antaradhāpetvā, ekikā munimabravi.
190. “‘Mātucchā te mahāvīra, tava sāsanakārikā;
anuppattā sakaṃ atthaṃ, pāde vandāmi cakkhuma’.
191. “Dassetvā vividhā iddhī, orohitvā nabhattalā;
vanditvā lokapajjotaṃ, ekamantaṃ nisīdi sā.
192. “Sā vīsavassasatikā, jātiyāhaṃ mahāmune;
alamettāvatā vīra, nibbāyissāmi nāyaka.
193. “Tadātivimhitā sabbā, parisā sā katañjalī;
avocayye kathaṃ āsi, atuliddhiparakkamā.
194. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
195. “Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;
sabbopakārasampanne, iddhe phīte mahaddhane.
196. “Kadāci pitunā saddhiṃ, dāsigaṇapurakkhatā;
mahatā parivārena, taṃ upecca narāsabhaṃ.
197. “Vāsavaṃ viya vassantaṃ, dhammameghaṃ anāsavaṃ [pavassayaṃ (ka.)];
saradādiccasadisaṃ, raṃsijālasamujjalaṃ [raṃsimālākulaṃ jinaṃ (sī. syā.), raṃsijālākulaṃ jinaṃ (pī.)].
198. “Disvā cittaṃ pasādetvā, sutvā cassa subhāsitaṃ;
mātucchaṃ bhikkhuniṃ agge, ṭhapentaṃ naranāyakaṃ.
199. “Sutvā datvā mahādānaṃ, sattāhaṃ tassa tādino;
sasaṅghassa naraggassa, paccayāni bahūni ca.
200. “Nipacca pādamūlamhi, taṃ ṭhānamabhipatthayiṃ;
tato mahāparisatiṃ, avoca isisattamo.
201. “‘Yā sasaṅghaṃ abhojesi, sattāhaṃ lokanāyakaṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
202. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
203. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
gotamī nāma nāmena, hessati satthu sāvikā.
204. “‘Tassa buddhassa mātucchā, jīvitāpādikā [jīvitapālikā (syā.)] ayaṃ;
rattaññūnañca aggattaṃ, bhikkhunīnaṃ labhissati’.
205. “Taṃ sutvāna pamoditvā [taṃ sutvāhaṃ pamuditā (sī. syā. pī.)], yāvajīvaṃ tadā jinaṃ;
paccayehi upaṭṭhitvā, tato kālaṅkatā ahaṃ.
206. “Tāvatiṃsesu devesu, sabbakāmasamiddhisu;
nibbattā dasahaṅgehi, aññe abhibhaviṃ ahaṃ.
207. “Rūpasaddehi gandhehi, rasehi phusanehi ca;
āyunāpi ca vaṇṇena, sukhena yasasāpi ca.
208. “Tathevādhipateyyena, adhigayha virocahaṃ;
ahosiṃ amarindassa, mahesī dayitā tahiṃ.
209. “Saṃsāre saṃsarantīhaṃ, kammavāyusameritā;
kāsissa rañño visaye, ajāyiṃ dāsagāmake.
210. “Pañcadāsasatānūnā, nivasanti tahiṃ tadā;
sabbesaṃ tattha yo jeṭṭho, tassa jāyā ahosahaṃ.
211. “Sayambhuno pañcasatā, gāmaṃ piṇḍāya pāvisuṃ;
te disvāna ahaṃ tuṭṭhā, saha sabbāhi itthibhi [ñātibhi (sī. syā. pī.)].
212. “Pūgā hutvāva sabbāyo [katvā pañcasatakuṭī (sī. syā.)], catumāse upaṭṭhahuṃ [upaṭṭhiya (sī. syā. pī.)];
ticīvarāni datvāna, saṃsarimha [pasannāmha (syā.)] sasāmikā.
213. “Tato cutā sabbāpi tā, tāvatiṃsagatā mayaṃ;
pacchime ca bhave dāni, jātā devadahe pure.
214. “Pitā añjanasakko me, mātā mama sulakkhaṇā;
tato kapilavatthusmiṃ, suddhodanagharaṃ gatā.
215. “Sesā [sabbā (syā.)] sakyakule jātā, sakyānaṃ gharamāgamuṃ;
ahaṃ visiṭṭhā sabbāsaṃ, jinassāpādikā ahuṃ.
216. “Mama puttobhinikkhamma [sa me putto… (syā.)], buddho āsi vināyako;
pacchāhaṃ pabbajitvāna, satehi saha pañcahi.
217. “Sākiyānīhi dhīrāhi, saha santisukhaṃ phusiṃ;
ye tadā pubbajātiyaṃ, amhākaṃ āsu sāmino.
218. “Sahapuññassa kattāro, mahāsamayakārakā;
phusiṃsu arahattaṃ te, sugatenānukampitā.
219. “Tadetarā bhikkhuniyo, āruhiṃsu nabhattalaṃ;
saṃgatā [khagatā (sī.)] viya tārāyo, virociṃsu mahiddhikā.
220. “Iddhī anekā dassesuṃ, piḷandhavikatiṃ yathā;
kammāro kanakasseva, kammaññassa susikkhito [puṇṇakammesu sikkhitā (syā.)].
221. “Dassetvā pāṭihīrāni, vicittāni [vividhāni (syā.)] bahūni ca;
tosetvā vādipavaraṃ, muniṃ saparisaṃ tadā.
222. “Orohitvāna gaganā, vanditvā isisattamaṃ;
anuññātā naraggena, yathāṭhāne nisīdisuṃ.
223. “‘Ahonukampikā amhaṃ, sabbāsaṃ cira gotamī;
vāsitā tava puññehi, pattā no āsavakkhayaṃ.
224. “‘Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāma anāsavā.
225. “‘Svāgataṃ vata no āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
226. “‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
227. “‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homa mahāmune.
228. “‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
229. “‘Atthe dhamme ca nerutte, paṭibhāne [paṭibhāṇe (sī. syā.)] ca vijjati;
ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.
230. “‘Asmābhi pariciṇṇosi, mettacittāhi nāyaka;
anujānāhi sabbāsaṃ [sabbāyo (syā. pī.)], nibbānāya mahāmune’.
231. “Nibbāyissāma iccevaṃ, kiṃ vakkhāmi vadantiyo;
yassa dāni ca vo kālaṃ, maññathāti jinobravi.
232. “Gotamī-ādikā tāyo, tadā bhikkhuniyo jinaṃ;
vanditvā āsanā tamhā, vuṭṭhāya agamiṃsu tā.
233. “Mahatā janakāyena, saha lokagganāyako;
anusaṃyāyī so [anusaṃsāvayī (syā. ka.)] vīro, mātucchaṃ yāvakoṭṭhakaṃ.
234. “Tadā nipati pādesu, gotamī lokabandhuno;
saheva tāhi sabbāhi, pacchimaṃ pādavandanaṃ.
235. “‘Idaṃ pacchimakaṃ mayhaṃ, lokanāthassa dassanaṃ;
na puno amatākāraṃ, passissāmi mukhaṃ tava.
236. “‘Na ca me vandanaṃ [vadanaṃ (ka.)] vīra, tava pāde sukomale;
samphusissati lokagga, ajja gacchāmi nibbutiṃ’.
237. “Rūpena kiṃ tavānena, diṭṭhe dhamme yathātathe;
sabbaṃ saṅkhatamevetaṃ, anassāsikamittaraṃ.
238. “Sā saha tāhi gantvāna, bhikkhunupassayaṃ sakaṃ;
aḍḍhapallaṅkamābhujja, nisīdi paramāsane.
239. “Tadā upāsikā tattha, buddhasāsanavacchalā;
tassā pavattiṃ sutvāna, upesuṃ pādavandikā.
240. “Karehi uraṃ pahantā, chinnamūlā yathā latā;
rodantā karuṇaṃ ravaṃ, sokaṭṭā bhūmipātitā.
241. “Mā no saraṇade nāthe, vihāya gami nibbutiṃ;
nipatitvāna yācāma, sabbāyo sirasā mayaṃ.
242. “Yā padhānatamā tāsaṃ, saddhā paññā upāsikā;
tassā sīsaṃ pamajjantī, idaṃ vacanamabravi.
243. “‘Alaṃ puttā visādena, mārapāsānuvattinā;
aniccaṃ saṅkhataṃ sabbaṃ, viyogantaṃ calācalaṃ’.
244. “Tato sā tā visajjitvā, paṭhamaṃ jhānamuttamaṃ;
dutiyañca tatiyañca, samāpajji catutthakaṃ.
245. “Ākāsāyatanañceva, viññāṇāyatanaṃ tathā;
ākiñcaṃ nevasaññañca, samāpajji yathākkamaṃ.
246. “Paṭilomena jhānāni, samāpajjittha gotamī;
yāvatā paṭhamaṃ jhānaṃ, tato yāvacatutthakaṃ.
247. “Tato vuṭṭhāya nibbāyi, dīpaccīva nirāsavā [nirāsanā (sī. pī.)];
bhūmicālo mahā āsi, nabhasā vijjutā pati.
248. “Panāditā dundubhiyo, parideviṃsu devatā;
pupphavuṭṭhī ca gaganā, abhivassatha medaniṃ.
249. “Kampito merurājāpi, raṅgamajjhe yathā naṭo;
sokena cātidīnova viravo āsi sāgaro.
250. “Devā nāgāsurā brahmā, saṃviggāhiṃsu taṅkhaṇe;
‘aniccā vata saṅkhārā, yathāyaṃ vilayaṃ gatā’.
251. “Yā ce maṃ parivāriṃsu, satthu sāsanakārikā;
tāyopi anupādānā, dīpacci viya [dīpasikhā viya (syā.)] nibbutā.
252. “Hā yogā vippayogantā, hāniccaṃ sabbasaṅkhataṃ;
hā jīvitaṃ vināsantaṃ, iccāsi paridevanā.
253. “Tato devā ca brahmā ca, lokadhammānuvattanaṃ;
kālānurūpaṃ kubbanti, upetvā isisattamaṃ.
254. “Tadā āmantayī satthā, ānandaṃ sutasāgaraṃ [sutisāgaraṃ (sī. syā. pī.)];
‘gacchānanda nivedehi, bhikkhūnaṃ mātu nibbutiṃ’.
255. “Tadānando nirānando, assunā puṇṇalocano;
gaggarena sarenāha, ‘samāgacchantu bhikkhavo.
256. “‘Pubbadakkhiṇapacchāsu, uttarāya ca santike;
suṇantu bhāsitaṃ mayhaṃ, bhikkhavo sugatorasā.
257. “‘Yā vaḍḍhayi payattena, sarīraṃ pacchimaṃ mune;
sā gotamī gatā santiṃ, tārāva sūriyodaye.
258. “‘Buddhamātāti paññattiṃ [saññattiṃ (syā.)], ṭhapayitvā gatāsamaṃ;
na yattha pañcanettopi, gatiṃ [gataṃ (sī. pī.), tattha (syā.)] dakkhati nāyako.
259. “‘Yassatthi sugate saddhā, yo ca piyo mahāmune;
buddhamātussa [buddhamātari (sī.), buddhassa mātu (syā.)] sakkāraṃ, karotu sugatoraso’.
260. “Sudūraṭṭhāpi taṃ sutvā, sīghamāgacchu bhikkhavo;
keci buddhānubhāvena, keci iddhīsu kovidā.
261. “Kūṭāgāravare ramme, sabbasoṇṇamaye subhe;
mañcakaṃ samāropesuṃ, yattha suttāsi gotamī.
262. “Cattāro lokapālā te, aṃsehi samadhārayuṃ;
sesā sakkādikā devā, kūṭāgāre samaggahuṃ.
263. “Kūṭāgārāni sabbāni, āsuṃ pañcasatānipi;
saradādiccavaṇṇāni, vissakammakatāni hi.
264. “Sabbā tāpi bhikkhuniyo, āsuṃ mañcesu sāyitā;
devānaṃ khandhamāruḷhā, niyyanti anupubbaso.
265. “Sabbaso chāditaṃ āsi, vitānena nabhattalaṃ;
satārā candasūrā ca, lañchitā kanakāmayā.
266. “Paṭākā ussitānekā, vitatā pupphakañcukā;
ogatākāsapadumā [ogatākāsadhūmāva (pī.)], mahiyā pupphamuggataṃ.
267. “Dassanti candasūriyā, pajjalanti ca tārakā;
majjhaṃ gatopi cādicco, na tāpesi sasī yathā.
268. “Devā dibbehi gandhehi, mālehi surabhīhi ca;
vāditehi ca naccehi, saṅgītīhi ca pūjayuṃ.
269. “Nāgāsurā ca brahmāno, yathāsatti yathābalaṃ;
pūjayiṃsu ca niyyantiṃ, nibbutaṃ buddhamātaraṃ.
270. “Sabbāyo purato nītā, nibbutā sugatorasā;
gotamī niyyate pacchā, sakkatā buddhaposikā.
271. “Purato devamanujā, sanāgāsurabrahmakā;
pacchā sasāvako buddho, pūjatthaṃ yāti mātuyā.
272. “Buddhassa parinibbānaṃ, nedisaṃ āsi yādisaṃ;
gotamīparinibbānaṃ, atevacchariyaṃ [atīvacchariyaṃ (sabbattha) mogallānabyākaraṇaṃ oloketabbaṃ] ahu.
273. “Buddho buddhassa nibbāne [na buddho buddhanibbāne (syā. pī.)], nopaṭiyādi [nopadissati (sī. pī.), sāriputtādi (syā.)] bhikkhavo;
buddho gotaminibbāne, sāriputtādikā tathā [yathā (syā.)].
274. “Citakāni karitvāna, sabbagandhamayāni te;
gandhacuṇṇapakiṇṇāni, jhāpayiṃsu ca tā tahiṃ.
275. “Sesabhāgāni ḍayhiṃsu, aṭṭhī sesāni sabbaso;
ānando ca tadāvoca, saṃvegajanakaṃ vaco.
276. “‘Gotamī nidhanaṃ yātā, ḍayhañcassā sarīrakaṃ;
saṅketaṃ buddhanibbānaṃ, na cirena bhavissati’.
277. “Tato gotamidhātūni, tassā pattagatāni so;
upanāmesi nāthassa, ānando buddhacodito.
278. “Pāṇinā tāni paggayha, avoca isisattamo;
‘mahato sāravantassa, yathā rukkhassa tiṭṭhato.
279. “‘Yo so mahattaro khandho, palujjeyya aniccatā;
tathā bhikkhunisaṅghassa, gotamī parinibbutā.
280. “‘Aho acchariyaṃ mayhaṃ [ānanda passa buddhassa (syā.)], nibbutāyapi mātuyā;
sarīramattasesāya, natthi sokapariddavo [na sokaparidevanā (syā.)].
281. “‘Na sociyā paresaṃ sā, tiṇṇasaṃsārasāgarā;
parivajjitasantāpā, sītibhūtā sunibbutā.
282. “‘Paṇḍitāsi mahāpaññā, puthupaññā tatheva ca;
rattaññū bhikkhunīnaṃ sā, evaṃ dhāretha bhikkhavo.
283. “‘Iddhīsu ca vasī āsi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī āsi ca gotamī.
284. “‘Pubbenivāsamaññāsi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi tassā punabbhavo.
285. “‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;
parisuddhaṃ ahu ñāṇaṃ, tasmā socaniyā na sā.
286. “‘Ayoghanahatasseva, jalato jātavedassa;
anupubbūpasantassa, yathā na ñāyate gati.
287. “‘Evaṃ sammā vimuttānaṃ, kāmabandhoghatārinaṃ;
paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.
288. “‘Attadīpā tato hotha, satipaṭṭhānagocarā;
bhāvetvā sattabojjhaṅge, dukkhassantaṃ karissatha”’.
Itthaṃ sudaṃ mahāpajāpatigotamī imā gāthāyo abhāsitthāti.

Mahāpajāpatigotamītheriyāpadānaṃ sattamaṃ.