8. Khemātherī-apadānaṃ

289. “Padumuttaro nāma jino, sabbadhammesu cakkhumā;
ito satasahassamhi, kappe uppajji nāyako.
290. “Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ [ahu (syā.)];
nānāratanapajjote, mahāsukhasamappitā.
291. “Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.
292. “Mātaraṃ pitaraṃ cāhaṃ, āyācitvā vināyakaṃ;
nimantayitvā sattāhaṃ, bhojayiṃ sahasāvakaṃ.
293. “Atikkante ca sattāhe, mahāpaññānamuttamaṃ;
bhikkhuniṃ etadaggamhi, ṭhapesi narasārathi.
294. “Taṃ sutvā muditā hutvā, puno tassa mahesino;
kāraṃ katvāna taṃ ṭhānaṃ, paṇipacca paṇīdahiṃ.
295. “Tato mama jino [maṃ sa jino (syā.)] āha, ‘sijjhataṃ paṇidhī tava;
sasaṅghe me kataṃ kāraṃ, appameyyaphalaṃ tayā.
296. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
297. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
etadaggamanuppattā, khemā nāma bhavissati’.
298. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.
299. “Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
tato ca nimmānaratiṃ, vasavattipuraṃ tato.
300. “Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
301. “Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;
maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
302. “Sampattiṃ anubhotvāna, devesu manujesu ca;
sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
303. “Ekanavutito kappe, vipassī lokanāyako;
uppajji cārudassano [cārunayano (sī. pī.)], sabbadhammavipassako.
304. “Tamahaṃ lokanāyakaṃ, upetvā narasārathiṃ;
dhammaṃ bhaṇitaṃ sutvāna, pabbajiṃ anagāriyaṃ.
305. “Dasavassasahassāni tassa vīrassa sāsane;
brahmacariyaṃ caritvāna, yuttayogā bahussutā.
306. “Paccayākārakusalā, catusaccavisāradā;
nipuṇā cittakathikā, satthusāsanakārikā.
307. “Tato cutāhaṃ tusitaṃ, upapannā yasassinī;
abhibhomi tahiṃ aññe, brahmacārīphalenahaṃ.
308. “Yattha yatthūpapannāhaṃ, mahābhogā mahaddhanā;
medhāvinī sīlavatī [rūpavatī (sī. syā. pī.)], vinītaparisāpi ca.
309. “Bhavāmi tena kammena, yogena jinasāsane;
sabbā sampattiyo mayhaṃ, sulabhā manaso piyā.
310. “Yopi me bhavate bhattā, yattha yattha gatāyapi;
vimāneti na maṃ koci, paṭipattibalena me.
311. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
nāmena koṇāgamano, uppajji vadataṃ varo.
312. “Tadā hi bārāṇasiyaṃ, susamiddhakulappajā [susamiddhi… (syā.)];
dhanañjānī sumedhā ca, ahampi ca tayo janā.
313. “Saṅghārāmamadāsimha, dānasahāyikā pure [neke sahassike mune (syā.), dānaṃ sahassikaṃ mune (pī.)];
saṅghassa ca vihārampi [sasaṃghassa vihāraṃ hi (syā. pī.)], uddissa kārikā [dāyikā (pī.)] mayaṃ.
314. “Tato cutā mayaṃ sabbā, tāvatiṃsūpagā ahuṃ;
yasasā aggataṃ pattā, manussesu tatheva ca.
315. “Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
316. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
317. “Tassāsiṃ jeṭṭhikā dhītā, samaṇī iti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
318. “Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
319. “Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā satta dhītaro.
320. “Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
321. “Ahaṃ uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
322. “Kadāci so narādicco, dhammaṃ desesi abbhutaṃ;
mahānidānasuttantaṃ, sutvā taṃ pariyāpuṇiṃ.
323. “Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
324. “Pacchime ca bhave dāni, sākalāya puruttame;
rañño maddassa dhītāmhi, manāpā dayitā piyā.
325. “Saha me jātamattamhi, khemaṃ tamhi pure ahu;
tato khemāti nāmaṃ me, guṇato upapajjatha.
326. “Yadāhaṃ yobbanaṃ pattā, rūpalāvaññabhūsitā [rūpavaṇṇavibhūsitā (syā.), rūpavantā vibhūsitā (pī.), rūpavilāsabhūsitā (ka.)];
tadā adāsi maṃ tāto, bimbisārassa rājino.
327. “Tassāhaṃ suppiyā āsiṃ, rūpake lāyane ratā;
rūpānaṃ dosavādīti, na upesiṃ mahādayaṃ.
328. “Bimbisāro tadā rājā, mamānuggahabuddhiyā;
vaṇṇayitvā veḷuvanaṃ, gāyake gāpayī mamaṃ.
329. “Rammaṃ veḷuvanaṃ yena, na diṭṭhaṃ sugatālayaṃ;
na tena nandanaṃ diṭṭhaṃ, iti maññāmase mayaṃ.
330. “Yena veḷuvanaṃ diṭṭhaṃ, naranandananandanaṃ;
sudiṭṭhaṃ nandanaṃ tena, amarindasunandanaṃ.
331. “Vihāya nandanaṃ devā, otaritvā mahītalaṃ [mahītale (syā. pī.)];
rammaṃ veḷuvanaṃ disvā, na tappanti suvimhitā.
332. “Rājapuññena nibbattaṃ, buddhapuññena bhūsitaṃ;
ko vattā tassa nissesaṃ, vanassa guṇasañcayaṃ.
333. “Taṃ sutvā vanasamiddhaṃ, mama sotamanoharaṃ;
daṭṭhukāmā tamuyyānaṃ, rañño ārocayiṃ tadā.
334. “Mahatā parivārena, tadā ca so [tadā maṃ so (syā. pī.)] mahīpati;
maṃ pesesi [saṃpesesi (syā.), sampāpesi (pī.)] tamuyyānaṃ, dassanāya samussukaṃ.
335. “Gaccha passa mahābhoge, vanaṃ nettarasāyanaṃ;
yaṃ sadā bhāti siriyā, sugatābhānurañjitaṃ.
336. “Yadā ca piṇḍāya muni, giribbajapuruttamaṃ;
paviṭṭhohaṃ tadāyeva, vanaṃ daṭṭhumupāgamiṃ.
337. “Tadā taṃ phullavipinaṃ, nānābhamarakūjitaṃ;
kokilāgītasahitaṃ, mayūragaṇanaccitaṃ.
338. “Appasaddamanākiṇṇaṃ, nānācaṅkamabhūsitaṃ;
kuṭimaṇḍapasaṅkiṇṇaṃ, yogīvaravirājitaṃ.
339. “Vicarantī amaññissaṃ, saphalaṃ nayanaṃ mama;
tatthāpi taruṇaṃ bhikkhuṃ, yuttaṃ disvā vicintayiṃ.
340. “‘Īdise vipine ramme, ṭhitoyaṃ navayobbane;
vasantamiva kantena, rūpena ca samanvito.
341. “‘Nisinno rukkhamūlamhi, muṇḍo saṅghāṭipāruto;
jhāyate vatayaṃ bhikkhu, hitvā visayajaṃ ratiṃ.
342. “‘Nanu nāma gahaṭṭhena, kāmaṃ bhutvā yathāsukhaṃ;
pacchā jiṇṇena dhammoyaṃ, caritabbo subhaddako’.
343. “Suññakanti viditvāna, gandhagehaṃ jinālayaṃ;
upetvā jinamaddakkhaṃ, udayantaṃva bhākaraṃ.
344. “Ekakaṃ sukhamāsīnaṃ, bījamānaṃ varitthiyā;
disvānevaṃ vicintesiṃ, nāyaṃ lūkho narāsabho.
345. “Sā kaññā kanakābhāsā, padumānanalocanā;
bimboṭṭhī kundadasanā, manonettarasāyanā.
346. “Hemadolābhasavanā [hemadolā suvadīnā (syā.)], kalikākārasutthanī [kalasākārasuttanī (sī. pī.), kamalākārasuttanī (syā.)];
vedimajjhāva sussoṇī [kanumajjhāva sussoṇī (sī.), vedimajjhā varasoṇī (syā. pī.)], rambhoru cārubhūsanā.
347. “Rattaṃsakupasaṃbyānā, nīlamaṭṭhanivāsanā;
atappaneyyarūpena, hāsabhāvasamanvitā [hāvabhāvasamanvitā (sī.), sabbābharaṇamaṇḍitā (syā.)].
348. “Disvā tamevaṃ cintesiṃ, ahoyamabhirūpinī;
na mayānena nettena, diṭṭhapubbā kudācanaṃ.
349. “Tato jarābhibhūtā sā, vivaṇṇā vikatānanā;
bhinnadantā setasirā, salālā vadanāsuci.
350. “Saṅkhittakaṇṇā setakkhī, lambāsubhapayodharā;
valivitatasabbaṅgī, sirāvitatadehinī.
351. “Nataṅgā daṇḍadutiyā, upphāsulikatā [uppaṇḍupaṇḍukā (sī. syā.)] kisā;
pavedhamānā patitā, nissasantī muhuṃ muhuṃ.
352. “Tato me āsi saṃvego, abbhuto lomahaṃsano;
dhiratthu rūpaṃ asuciṃ, ramante yattha bālisā.
353. “Tadā mahākāruṇiko, disvā saṃviggamānasaṃ;
udaggacitto sugato, imā gāthā abhāsatha.
354. “‘Āturaṃ asuciṃ pūtiṃ, passa kheme samussayaṃ;
uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.
355. “‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
sati kāyagatā tyatthu, nibbidā bahulā bhava.
356. “‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
ajjhattañca bahiddhā ca, kāye chandaṃ virājaya.
357. “‘Animittañca bhāvehi, mānānusayamujjaha;
tato mānābhisamayā, upasantā carissasi.
358. “‘Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ;
etampi chetvāna paribbajanti, na pekkhino [anapekkhino (sī. syā. pī.)] kāmasukhaṃ pahāya’.
359. “Tato kallitacittaṃ [kallikacittaṃ (syā.), kalikacittaṃ (pī.)] maṃ, ñatvāna narasārathi;
mahānidānaṃ desesi, suttantaṃ vinayāya me.
360. “Sutvā suttantaseṭṭhaṃ taṃ, pubbasaññamanussariṃ;
tattha ṭhitāvahaṃ santī, dhammacakkhuṃ visodhayiṃ.
361. “Nipatitvā mahesissa, pādamūlamhi tāvade;
accayaṃ desanatthāya, idaṃ vacanamabraviṃ.
362. “‘Namo te sabbadassāvī, namo te karuṇākara;
namo te tiṇṇasaṃsāra, namo te amataṃ dada.
363. “‘Diṭṭhigahanapakkhandā [… pakkhantā (sī. syā.)], kāmarāgavimohitā;
tayā sammā upāyena, vinītā vinaye ratā.
364. “‘Adassanena vibhogā [vibbhogā (sī.), vihitā (syā.)], tādisānaṃ mahesinaṃ;
anubhonti mahādukkhaṃ, sattā saṃsārasāgare.
365. “‘Yadāhaṃ lokasaraṇaṃ, araṇaṃ araṇantaguṃ [maraṇantagaṃ (syā.)];
nāddasāmi adūraṭṭhaṃ, desayāmi [desessāmi (syā.)] tamaccayaṃ.
366. “‘Mahāhitaṃ varadadaṃ, ahitoti visaṅkitā;
nopesiṃ rūpaniratā, desayāmi tamaccayaṃ’.
367. “Tadā madhuranigghoso, mahākāruṇiko jino;
avoca tiṭṭha khemeti, siñcanto amatena maṃ.
368. “Tadā paṇamya sirasā, katvā ca naṃ padakkhiṇaṃ;
gantvā disvā narapatiṃ, idaṃ vacanamabraviṃ.
369. “‘Aho sammā upāyo te, cintitoyamarindama;
vanadassanakāmāya, diṭṭho nibbānato muni.
370. “‘Yadi te ruccate rāja [rājā (syā.)], sāsane tassa tādino;
pabbajissāmi rūpehaṃ, nibbinnā munivāṇinā’ [munibhāṇinā (syā. pī.)].

Dutiyaṃ bhāṇavāraṃ.

371. “Añjaliṃ paggahetvāna, tadāha sa mahīpati;
‘anujānāmi te bhadde, pabbajjā tava sijjhatu’.
372. “Pabbajitvā tadā cāhaṃ, addhamāse [sattamāse (syā.)] upaṭṭhite;
dīpodayañca bhedañca, disvā saṃviggamānasā.
373. “Nibbinnā sabbasaṅkhāre, paccayākārakovidā;
caturoghe atikkamma, arahattamapāpuṇiṃ.
374. “Iddhīsu ca vasī āsiṃ, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī cāpi bhavāmahaṃ.
375. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
376. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
parisuddhaṃ mama ñāṇaṃ, uppannaṃ buddhasāsane.
377. “Kusalāhaṃ visuddhīsu, kathāvatthuvisāradā;
abhidhammanayaññū ca, vasippattāmhi sāsane.
378. “Tato toraṇavatthusmiṃ, raññā kosalasāminā;
pucchitā nipuṇe pañhe, byākarontī yathātathaṃ.
379. “Tadā sa rājā sugataṃ, upasaṅkamma pucchatha;
tatheva buddho byākāsi, yathā te byākatā mayā.
380. “Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
mahāpaññānamaggāti, bhikkhunīnaṃ naruttamo.
381. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
382. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
383. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti;

khemātheriyāpadānaṃ aṭṭhamaṃ;