9. Uppalavaṇṇātherī-apadānaṃ

384. “Bhikkhunī uppalavaṇṇā, iddhiyā pāramiṃ gatā;
vanditvā satthuno pāde, idaṃ vacanamabravi.
385. “‘Nitthiṇṇā jātisaṃsāraṃ [jātisaṃsārā (pī.)], pattāhaṃ acalaṃ padaṃ;
sabbadukkhaṃ mayā khīṇaṃ, ārocemi mahāmuni.
386. “‘Yāvatā parisā atthi, pasannā jinasāsane;
yassā ca meparādhotthi, khamantu jinasammukhā.
387. “‘Saṃsāre saṃsarantiyā [saṃsarantā me (syā.)], khalitaṃ me sace bhave;
ārocemi mahāvīra, aparādhaṃ khamassu taṃ [me (syā.)].
388. “‘Iddhiñcāpi nidassehi, mama sāsanakārike;
catasso parisā ajja, kaṅkhaṃ chindāhi yāvatā.
389. “‘Dhītā tuyhaṃ mahāvīra, paññavanta jutindhara;
bahuñca dukkaraṃ kammaṃ, kataṃ me atidukkaraṃ.
390. “‘Uppalasseva me vaṇṇo, nāmenuppalanāmikā;
sāvikā te mahāvīra, pāde vandāmi cakkhuma.
391. “‘Rāhulo ca ahañceva, nekajātisate bahū;
ekasmiṃ sambhave jātā, samānachandamānasā.
392. “‘Nibbatti ekato hoti, jātiyāpi ca ekato [jātīsu bahuso mama (sī.)];
pacchime bhave sampatte, ubhopi nānāsambhavā.
393. “‘Putto ca rāhulo nāma, dhītā uppalasavhayā;
passa vīra mamaṃ iddhiṃ, balaṃ dassemi satthuno.
394. “‘Mahāsamudde caturo, pakkhipi hatthapātiyaṃ;
telaṃ hatthagatañceva, khiḍḍo [vejjo (sī. pī.)] komārako yathā.
395. “‘Ubbattayitvā pathaviṃ, pakkhipi hatthapātiyaṃ;
cittaṃ muñjaṃ yathā nāma, luñci komārako yuvā.
396. “‘Cakkavāḷasamaṃ pāṇiṃ, chādayitvāna matthake;
vassāpetvāna phusitaṃ, nānāvaṇṇaṃ punappunaṃ.
397. “‘Bhūmiṃ udukkhalaṃ katvā, dhaññaṃ katvāna sakkharaṃ;
sineruṃ musalaṃ katvā, maddi komārikā yathā.
398. “‘Dhītāhaṃ buddhaseṭṭhassa, nāmenuppalasavhayā;
abhiññāsu vasībhūtā, tava sāsanakārikā.
399. “‘Nānāvikubbanaṃ katvā, dassetvā lokanāyakaṃ;
nāmagottañca sāvetvā [pakāsetvā (syā.)], pāde vandāmi cakkhuma.
400. “‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
401. “‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
402. “‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ [vipulaṃ (syā.)] suddhaṃ, sabhāvena mahesino.
403. “‘Purimānaṃ jinaggānaṃ, saṅgamaṃ te nidassitaṃ [sammukhā ca parammukhā (sī.)];
adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni.
404. “‘Yaṃ mayā pūritaṃ kammaṃ, kusalaṃ sara me muni;
tavatthāya mahāvīra, puññaṃ upacitaṃ mayā.
405. “‘Abhabbaṭṭhāne vajjetvā, vārayantī [parivajjanti (sī.), paripācento (syā.)] anācaraṃ;
tavatthāya mahāvīra, cattaṃ me jīvituttamaṃ.
406. “‘Dasakoṭisahassāni adāsiṃ mama jīvitaṃ;
pariccattā ca me homi, tavatthāya mahāmuni.
407. “‘Tadātivimhitā sabbā, sirasāva katañjalī;
avocayye kathaṃ āsi, atuliddhiparakkamā’.
408. “Satasahassito kappe, nāgakaññā ahaṃ tadā;
vimalā nāma nāmena, kaññānaṃ sādhusammatā.
409. “Mahorago mahānāgo, pasanno jinasāsane;
padumuttaraṃ mahātejaṃ, nimantesi sasāvakaṃ.
410. “Ratanamayaṃ maṇḍapaṃ, pallaṅkaṃ ratanāmayaṃ;
ratanaṃ vālukākiṇṇaṃ, upabhogaṃ ratanāmayaṃ.
411. “Maggañca paṭiyādesi, ratanaddhajabhūsitaṃ;
paccuggantvāna sambuddhaṃ, vajjanto tūriyehi so.
412. “Parisāhi ca catūhi [parisāhi catūhi so (sī.), parisāhi catasso hi (pī.)], parivuto [sahito (sī.), pharate (syā.), pareto (pī.)] lokanāyako;
mahoragassa bhavane, nisīdi paramāsane.
413. “Annaṃ pānaṃ khādanīyaṃ, bhojanañca mahārahaṃ;
varaṃ varañca pādāsi, nāgarājā mahāyasaṃ.
414. “Bhuñjitvāna sambuddho, pattaṃ dhovitvā yoniso;
anumodanīyaṃkāsi, nāgakaññā mahiddhikā.
415. “Sabbaññuṃ phullitaṃ disvā, nāgakaññā mahāyasaṃ;
pasannaṃ satthuno cittaṃ, sunibandhañca mānasaṃ.
416. “Mamañca cittamaññāya, jalajuttamanāmako;
tasmiṃ khaṇe mahāvīro, bhikkhuniṃ dassayiddhiyā.
417. “Iddhī anekā dassesi, bhikkhunī sā visāradā;
pamoditā vedajātā, satthāraṃ idamabravi [etadabraviṃ (syā. pī.)].
418. “‘Addasāhaṃ imaṃ iddhiṃ, sumanaṃ itarāyapi;
kathaṃ ahosi sā vīra, iddhiyā suvisāradā’.
419. “‘Orasā mukhato jātā, dhītā mama mahiddhikā;
mamānusāsanikarā, iddhiyā suvisāradā’.
420. “Buddhassa vacanaṃ sutvā, evaṃ patthesahaṃ tadā [tuṭṭhā evaṃ avocahaṃ (syā.), evamahosahaṃ tadā (ka.)];
ahampi tādisā homi, iddhiyā suvisāradā.
421. “Pamoditāhaṃ sumanā, patthe uttamamānasā [patta-uttamamānasā (sī. syā. pī.)];
anāgatamhi addhāne, īdisā homi nāyaka.
422. “Maṇimayamhi pallaṅke, maṇḍapamhi pabhassare;
annapānena tappetvā, sasaṅghaṃ lokanāyakaṃ.
423. “Nāgānaṃ pavaraṃ pupphaṃ, aruṇaṃ nāma uppalaṃ;
vaṇṇaṃ me īdisaṃ hotu, pūjesiṃ lokanāyakaṃ.
424. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
425. “Tato cutāhaṃ manuje, upapannā sayambhuno;
uppalehi paṭicchannaṃ, piṇḍapātamadāsahaṃ.
426. “Ekanavutito kappe, vipassī nāma nāyako;
uppajji cārudassano, sabbadhammesu cakkhumā.
427. “Seṭṭhidhītā tadā hutvā, bārāṇasipuruttame;
nimantetvāna sambuddhaṃ, sasaṅghaṃ lokanāyakaṃ.
428. “Mahādānaṃ daditvāna, uppalehi vināyakaṃ;
pūjayitvā cetasāva [ca teheva (syā. pī.)], vaṇṇasobhaṃ apatthayiṃ.
429. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
430. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
431. “Tassāsiṃ dutiyā dhītā, samaṇaguttasavhayā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
432. “Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
433. “Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā sattadhītaro.
434. “Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā [bhikkhudāsikā (sī. syā.)];
dhammā ceva sudhammā ca, sattamī saṅghadāyikā [saṃghadāsikā (sī. syā.)].
435. “Ahaṃ khemā ca sappaññā, paṭācārā ca kuṇḍalā;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
436. “Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
437. “Tato cutā manussesu, upapannā mahākule;
pītaṃ maṭṭhaṃ varaṃ dussaṃ, adaṃ arahato ahaṃ.
438. “Tato cutāriṭṭhapure, jātā vippakule ahaṃ;
dhītā tiriṭivacchassa, ummādantī manoharā.
439. “Tato cutā janapade, kule aññatare ahaṃ;
pasūtā nātiphītamhi, sāliṃ gopemahaṃ tadā.
440. “Disvā paccekasambuddhaṃ, pañcalājāsatānihaṃ;
datvā padumacchannāni, pañca puttasatānihaṃ.
441. “Patthayiṃ tepi patthesuṃ, madhuṃ datvā sayambhuno;
tato cutā araññehaṃ, ajāyiṃ padumodare.
442. “Kāsirañño mahesīhaṃ, hutvā sakkatapūjitā;
ajaniṃ rājaputtānaṃ, anūnaṃ satapañcakaṃ.
443. “Yadā te yobbanappattā, kīḷantā jalakīḷitaṃ;
disvā opattapadumaṃ, āsuṃ paccekanāyakā.
444. “Sāhaṃ tehi vinābhūtā, sutavīrehi sokinī [sutavarehi sokinī (sī. syā.)];
cutā isigilipasse, gāmakamhi ajāyihaṃ.
445. “Yadā buddhā sutamatī, sutānaṃ bhattunopi ca [kasataṃ tadā (sī.), attanopi ca (syā.)];
yāguṃ ādāya gacchantī, aṭṭha paccekanāyake.
446. “Bhikkhāya gāmaṃ gacchante, disvā putte anussariṃ;
khīradhārā viniggacchi, tadā me puttapemasā.
447. “Tato tesaṃ adaṃ yāguṃ, pasannā sehi pāṇibhi;
tato cutāhaṃ tidasaṃ, nandanaṃ upapajjahaṃ.
448. “Anubhotvā sukhaṃ dukkhaṃ, saṃsaritvā bhavābhave;
tavatthāya mahāvīra, pariccattañca jīvitaṃ.
449. “Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;
pacchime bhave sampatte, jātā sāvatthiyaṃ pure.
450. “Mahādhanaseṭṭhikule, sukhite sajjite tathā;
nānāratanapajjote, sabbakāmasamiddhine.
451. “Sakkatā pūjitā ceva, mānitāpacitā tathā;
rūpasīrimanuppattā [rūpasobhaggasampannā (sī.)], kulesu atisakkatā [abhisammatā (sī.)].
452. “Atīva patthitā cāsiṃ, rūpabhogasirīhi ca;
patthitā seṭṭhiputtehi, anekehi satehipi.
453. “Agāraṃ pajahitvāna, pabbajiṃ anagāriyaṃ;
aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.
454. “Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
buddhassa pāde vandissaṃ, lokanāthassa tādino.
455. “‘Supupphitaggaṃ upagamma pādapaṃ [bhikkhunī (sī. pī. ka.) therīgā. 230], ekā tuvaṃ tiṭṭhasi sālamūle;
na cāpi te dutiyo atthi koci [na catthi te dutiyā vaṇṇadhātu (sī. pī. ka.)], bāle na tvaṃ bhāyasi dhuttakānaṃ’.
456. “‘Sataṃ sahassānipi dhuttakānaṃ [sahassānampi dhuttakānaṃ (pī.) therīgā. 231], samāgatā edisakā bhaveyyuṃ;
lomaṃ na iñje na sampavedhe, kiṃ me tuvaṃ māra karissaseko [na māra bhāyāmi tavekikāpi (sī. ka.) … tamekikāsiṃ (pī.)].
457. “‘Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
bhamukantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.
458. “‘Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;
sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso.
459. “‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.
460. “‘Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antaka’.
461. “Jino tamhi guṇe tuṭṭho, etadagge ṭhapesi maṃ;
aggā iddhimatīnanti, parisāsu vināyako.
462. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
463. “Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
464. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
khaṇena upanāmenti, sahassāni samantato.
465. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
466. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
467. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti;

uppalavaṇṇātheriyāpadānaṃ navamaṃ;