10. Paṭācārātherī-apadānaṃ

468. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
469. “Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
nānāratanapajjote, mahāsukhasamappitā.
470. “Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.
471. “Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;
bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.
472. “Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;
nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.
473. “Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ [daditvā pattacīvaraṃ (syā.)];
nipacca sirasā pāde, idaṃ vacanamabraviṃ.
474. “‘Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;
tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka’.
475. “Tadā avoca maṃ satthā, ‘bhadde mā bhāyi assasa;
anāgatamhi addhāne, lacchase taṃ manorathaṃ.
476. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
477. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
paṭācārāti nāmena, hessati satthu sāvikā’.
478. “Tadāhaṃ muditā [pamudī (ka.)] hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.
479. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
480. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
481. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
482. “Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
483. “Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
484. “Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā sattadhītaro.
485. “Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
486. “Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
487. “Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
488. “Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
489. “Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;
naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.
490. “Ekaputtapasūtāhaṃ dutiyo kucchiyā mamaṃ;
tadāhaṃ mātāpitaro, okkhāmīti [ikkhāmīti (syā.), dakkhāmīti (sī.)] sunicchitā.
491. “Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;
ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.
492. “Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;
tadā me kammajā vātā, uppannā atidāruṇā.
493. “Uṭṭhito ca mahāmegho, pasūtisamaye mama;
dabbatthāya tadā gantvā, sāmi sappena mārito.
494. “Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;
kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.
495. “Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;
sāyetvā [pāyetvā (syā.), pātetvā (ka.)] bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.
496. “Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;
itarañca vahī soto, sāhaṃ sokasamappitā.
497. “Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;
tadā avocaṃ sokaṭṭā, mahāsokasamappitā.
498. “Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;
mātā pitā ca bhātā ca, ekacitamhi ḍayhare.
499. “Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;
ito tato bhamantīhaṃ [gacchantīhaṃ (syā.), gamentīhaṃ (ka.)], addasaṃ narasārathiṃ.
500. “Tato avoca maṃ satthā, ‘putte mā soci assasa;
attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.
501. “‘Na santi puttā tāṇāya, na ñātī napi bandhavā;
antakenādhipannassa, natthi ñātīsu tāṇatā’.
502. “Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;
pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.
503. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
504. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
505. “Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;
uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.
506. “Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
aggā vinayadhārīnaṃ, paṭācārāva ekikā.
507. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
508. “Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
509. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
510. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
511. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti;

paṭācārātheriyāpadānaṃ dasamaṃ;

ekūposathikavaggo dutiyo;

tassuddānaṃ–
ekūposathikā ceva, saḷalā cātha modakā;
ekāsanā pañcadīpā, naḷamālī ca gotamī.
Khemā uppalavaṇṇā ca, paṭācārā ca bhikkhunī;
gāthā satāni pañceva, nava cāpi taduttari.