3. Kuṇḍalakesīvaggo

1. Kuṇḍalakesātherī-apadānaṃ

1. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
2. “Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
nānāratanapajjote, mahāsukhasamappitā.
3. “Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.
4. “Tadā mahākāruṇiko, padumuttaranāmako;
khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.
5. “Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;
nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.
6. “Anumodi mahāvīro, ‘bhadde yaṃ tebhipatthitaṃ;
samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.
7. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
8. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
bhaddākuṇḍalakesāti, hessati satthu sāvikā’.
9. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
10. “Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
tato ca nimmānaratiṃ, vasavattipuraṃ tato.
11. “Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
12. “Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;
maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
13. “Sampattiṃ anubhotvāna, devesu mānusesu ca;
sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
14. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
15. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
16. “Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
17. “Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
18. “Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā satta dhītaro.
19. “Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
20. “Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
21. “Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
22. “Pacchime ca bhave dāni, giribbajapuruttame;
jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.
23. “Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;
pitā me taṃ sahassena, mocayitvā vadhā tato.
24. “Adāsi tassa maṃ tāto, viditvāna manaṃ mama;
tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.
25. “So me bhūsanalobhena, balimajjhāsayo [khalitajjhāsayo (sī.), baliṃ paccāharaṃ (syā.), mālapacchāhataṃ (pī.)] diso;
corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.
26. “Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;
rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.
27. “‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;
sabbaṃ harassu [varassu (ka.)] bhaddante, mañca dāsīti sāvaya’.
28. “‘Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;
na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ’.
29. “‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā’.
30. “‘Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;
na ca dāni puno atthi [taṃ vandāmi puna natthi (syā.)], mama tuyhañca saṅgamo.
31. “‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.
32. “‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.
33. “‘Lahuñca vata khippañca, nikaṭṭhe [nekatthe (sī. syā.)] samacetayiṃ;
migaṃ uṇṇā yathā evaṃ [cittapuṇṇāya tāneva (syā.), migaṃ puṇṇāya teneva (pī.)], tadāhaṃ sattukaṃ vadhiṃ.
34. “‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;
so haññate mandamati, corova girigabbhare.
35. “‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;
muccate sattusambādhā, tadāhaṃ sattukā yathā’.
36. “Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;
santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.
37. “Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;
pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.
38. “Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;
samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.
39. “Chinnaṃ gayha samīpe me, pātayitvā apakkami;
disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.
40. “Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;
te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.
41. “Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;
te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.
42. “So me dhammamadesesi, khandhāyatanadhātuyo;
asubhāniccadukkhāti, anattāti ca nāyako.
43. “Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;
tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.
44. “Āyācito tadā āha, ‘ehi bhadde’ti nāyako;
tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.
45. “Pādapakkhālanenāhaṃ ñatvā sa-udayabbayaṃ;
tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ [saṅkhārā, iti saṃcintayiṃ (sī. syā. pī.)] tadā.
46. “Tato cittaṃ vimucci me, anupādāya sabbaso;
khippābhiññānamaggaṃ me, tadā paññāpayī jino.
47. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
48. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
49. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
50. “Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
51. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.
52. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
53. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
54. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.

Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ.