2. Kisāgotamītherī-apadānaṃ

55. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
56. “Tadāhaṃ haṃsavatiyaṃ, jātā aññatare kule;
upetvā taṃ naravaraṃ, saraṇaṃ samupāgamiṃ.
57. “Dhammañca tassa assosiṃ, catusaccūpasañhitaṃ;
madhuraṃ paramassādaṃ, vaṭṭasantisukhāvahaṃ [cittasanti … (syā.)].
58. “Tadā ca bhikkhuniṃ vīro, lūkhacīvaradhāriniṃ;
ṭhapento etadaggamhi, vaṇṇayī purisuttamo.
59. “Janetvānappakaṃ pītiṃ, sutvā bhikkhuniyā guṇe;
kāraṃ katvāna buddhassa, yathāsatti yathābalaṃ.
60. “Nipacca munivaraṃ taṃ, taṃ ṭhānamabhipatthayiṃ;
tadānumodi sambuddho, ṭhānalābhāya nāyako.
61. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
62. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
kisāgotamī [gotamī nāma (sī. ka.)] nāmena, hessati satthu sāvikā’.
63. “Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, paccayehi vināyakaṃ.
64. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
65. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
66. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
67. “Pañcamī tassa dhītāsiṃ, dhammā nāmena vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
68. “Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
69. “Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā satta dhītaro.
70. “Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
71. “Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
ahañca dhammadinnā ca, visākhā hoti sattamī.
72. “Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
73. “Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
duggate adhane naṭṭhe [nīce (syā.), niddhe (pī.)], gatā ca sadhanaṃ kulaṃ.
74. “Patiṃ ṭhapetvā sesā me, dessanti adhanā iti;
yadā ca pasūtā [sasutā (sī. pī.)] āsiṃ, sabbesaṃ dayitā tadā.
75. “Yadā so taruṇo bhaddo [putto (sī. syā.)], komalako [komārako (syā.), komalaṅgo (sī. pī.)] sukhedhito;
sapāṇamiva kanto me, tadā yamavasaṃ gato.
76. “Sokaṭṭā dīnavadanā assunettā rudammukhā;
mataṃ kuṇapamādāya, vilapantī gamāmahaṃ.
77. “Tadā ekena sandiṭṭhā, upetvābhisakkuttamaṃ;
avocaṃ dehi bhesajjaṃ, puttasañjīvananti bho.
78. “Na vijjante matā yasmiṃ, gehe siddhatthakaṃ tato;
āharāti jino āha, vinayopāyakovido.
79. “Tadā gamitvā sāvatthiṃ, na labhiṃ tādisaṃ gharaṃ;
kuto siddhatthakaṃ tasmā, tato laddhā satiṃ ahaṃ.
80. “Kuṇapaṃ chaḍḍayitvāna, upesiṃ lokanāyakaṃ;
dūratova mamaṃ disvā, avoca madhurassaro.
81. “‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;
ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.
82. “‘Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;
sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā’.
83. “Sāhaṃ sutvānimā [sahasutvānimā (ka.)] gāthā, dhammacakkhuṃ visodhayiṃ;
tato viññātasaddhammā, pabbajiṃ anagāriyaṃ.
84. “Tathā pabbajitā santī, yuñjantī jinasāsane;
na cireneva kālena, arahattamapāpuṇiṃ.
85. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
86. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
87. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
88. “Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
89. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
90. “Saṅkārakūṭā āhitvā, susānā rathiyāpi ca;
tato saṅghāṭikaṃ katvā, lūkhaṃ dhāremi cīvaraṃ.
91. “Jino tasmiṃ guṇe tuṭṭho, lūkhacīvaradhāraṇe;
ṭhapesi etadaggamhi, parisāsu vināyako.
92. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
93. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
94. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti;

kisāgotamītheriyāpadānaṃ dutiyaṃ;