3. Dhammadinnātherī-apadānaṃ

95. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
96. “Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;
parakammakārī āsiṃ, nipakā sīlasaṃvutā.
97. “Padumuttarabuddhassa, sujāto aggasāvako;
vihārā abhinikkhamma, piṇḍapātāya [pattamādāya (ka.)] gacchati.
98. “Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;
taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.
99. “Paṭiggahetvā tattheva, nisinno paribhuñji so;
tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.
100. “Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;
sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.
101. “Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;
ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.
102. “Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;
mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.
103. “Tato maṃ sugato āha, ghananinnādasussaro [ghananinnādasussare (ka.)];
‘mamupaṭṭhānanirate, sasaṅghaparivesike.
104. “‘Saddhammassavane yutte, guṇavaddhitamānase;
bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.
105. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
106. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
dhammadinnāti nāmena, hessati satthu sāvikā’.
107. “Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;
mettacittā paricariṃ, paccayehi vināyakaṃ.
108. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
109. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
110. “Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
111. “Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
112. “Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.

Tatiyaṃ bhāṇavāraṃ.

113. “Komāribrahmacariyaṃ rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā satta dhītaro.
114. “Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
115. “Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
gotamī ca ahañceva, visākhā hoti sattamī.
116. “Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
117. “Pacchime ca bhave dāni, giribbajapuruttame;
jātā seṭṭhikule phīte, sabbakāmasamiddhine.
118. “Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;
tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.
119. “Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;
anāgāmiphalaṃ patto, sāmiko me subuddhimā.
120. “Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;
na cireneva kālena, arahattamapāpuṇiṃ.
121. “Tadā upāsako so maṃ, upagantvā apucchatha;
gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.
122. “Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
‘bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.
123. ‘Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo’;
“evāhaṃ paṇḍitā homi [jātā (sī.), nāma (syā.)], nāyakenānukampitā.
124. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
125. “Yassatthāya pabbajitā, agārasmānagāriyaṃ;
So me attho anuppatto, sabbasaṃyojanakkhayo.
126. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
127. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
128. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
129. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
130. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti;

dhammadinnātheriyāpadānaṃ tatiyaṃ;