4. Sakulātherī-apadānaṃ

131. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
132. “Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;
atthāya purisājañño, paṭipanno sadevake.
133. “Yasaggapatto sirimā, kittivaṇṇagato jino;
pūjito sabbalokassa, disāsabbāsu vissuto.
134. “Uttiṇṇavicikiccho so, vītivattakathaṃkatho;
sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.
135. “Anuppannassa maggassa, uppādetā naruttamo;
anakkhātañca akkhāsi, asañjātañca sañjanī.
136. “Maggaññū ca maggavidū, maggakkhāyī narāsabho;
maggassa kusalo satthā, sārathīnaṃ varuttamo.
137. “Mahākāruṇiko satthā, dhammaṃ desesi nāyako;
nimugge kāmapaṅkamhi, samuddharati pāṇine.
138. “Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;
surūpā sadhanā cāpi, dayitā ca sirīmatī.
139. “Ānandassa mahārañño, dhītā paramasobhaṇā;
vemātā [vemātu (sī.)] bhaginī cāpi, padumuttaranāmino.
140. “Rājakaññāhi sahitā, sabbābharaṇabhūsitā;
upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.
141. “Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;
kittayaṃ parisāmajjhe [catuparisāya majjhe (syā.)], aggaṭṭhāne ṭhapesi taṃ.
142. “Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;
pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.
143. “Tato avoca maṃ satthā, ‘nande lacchasi patthitaṃ;
padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.
144. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
145. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
sakulā nāma nāmena [sakulāti ca nāmena (syā.)], hessati satthu sāvikā’.
146. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
147. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
148. “Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;
bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.
149. “Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;
cetiyaṃ dvipadaggassa [dipadaggassa (sī. syā. pī.)], vippasannena cetasā.
150. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
151. “Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
pajjalanti [sañjalanti (syā. ka.), saṃcaranti (pī.)] mahādīpā, tattha tattha gatāya me.
152. “Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;
passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.
153. “Visuddhanayanā homi, yasasā ca jalāmahaṃ;
saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.
154. “Pacchime ca bhave dāni, jātā vippakule ahaṃ;
pahūtadhanadhaññamhi, mudite rājapūjite.
155. “Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;
purappavese sugataṃ, vātapāne ṭhitā ahaṃ.
156. “Disvā jalantaṃ yasasā, devamanussasakkataṃ;
anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.
157. “Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;
na cireneva kālena, arahattamapāpuṇiṃ.
158. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
159. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
160. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
161. “Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
162. “Tato mahākāruṇiko, etadagge ṭhapesi maṃ;
dibbacakkhukānaṃ aggā, sakulāti naruttamo.
163. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
164. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
165. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti;

sakulātheriyāpadānaṃ catutthaṃ;