5. Nandātherī-apadānaṃ

166. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
167. “Ovādako viññāpako, tārako sabbapāṇinaṃ;
desanākusalo buddho, tāresi janataṃ bahuṃ.
168. “Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;
sampatte titthiye sabbe, pañcasīle patiṭṭhapi.
169. “Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;
vicittaṃ arahantehi, vasībhūtehi tādibhi.
170. “Ratanānaṭṭhapaññāsaṃ uggatova mahāmuni;
kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.
171. “Vassasatasahassāni, āyu vijjati tāvade;
tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
172. “Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
nānāratanapajjote, mahāsukhasamappitā.
173. “Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
amataṃ paramassādaṃ, paramatthanivedakaṃ.
174. “Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;
datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.
175. “Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;
nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.
176. “Tadā adantadamako, tilokasaraṇo pabhū;
byākāsi narasārathi, ‘lacchase taṃ supatthitaṃ.
177. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
178. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
nandāti nāma nāmena, hessati satthu sāvikā’.
179. “Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, paccayehi vināyakaṃ.
180. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
181. “Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā [agaṃ (sī. pī. ka.)];
tato ca nimmānaratiṃ, vasavattipuraṃ tato [gatā (syā.)].
182. “Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
183. “Tato cutā manussatte, rājānaṃ cakkavattinaṃ;
maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
184. “Sampattiṃ anubhotvāna, devesu manujesu ca;
sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
185. “Pacchime bhave sampatte, suramme [purasmiṃ (syā.)] kapilavhaye;
rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.
186. “Siriyā [siriṃva (sī.), raṃsiriva (syā.)] rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;
tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.
187. “Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;
tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.
188. “Jeṭṭho bhātā tilokaggo, pacchimo [majjhimo (pī.)] arahā tathā;
ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.
189. “‘Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;
nandenapi vinā bhūtā, agāre kiṃ nu acchasi.
190. “‘Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;
rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.
191. “‘Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;
bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasannibhaṃ.
192. “‘Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;
puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.
193. “‘Na cireneva kālena, jarā samadhisessati [samabhibhossati (sī. syā.), samadhihessati (pī.)];
vihāya gehaṃ kāruññe [kāruññe (sī. pī.), pārayhiṃ (syā.)], cara dhammamanindite’.
194. “Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;
dehena na tu cittena, rūpayobbanalāḷitā.
195. “Mahatā ca payattena, jhānajjhena paraṃ mama;
kātuñca vadate mātā, na cāhaṃ tattha ussukā.
196. “Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ [kamalānanaṃ (syā.)];
nibbindanatthaṃ rūpasmiṃ, mama cakkhupathe jino.
197. “Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;
dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.
198. “Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;
cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.
199. “Tamahaṃ ehi subhage, yenattho taṃ vadehi me;
kulaṃ te nāmagottañca, vada me yadi te piyaṃ.
200. ‘Na vañcakālo subhage [pañhakālo subhaṇe (sī. syā. pī.)], ucchaṅge maṃ nivāsaya;
sīdantīva mamaṅgāni, pasuppaya muhuttakaṃ’.
201. “Tato sīsaṃ mamaṅke sā, katvā sayi sulocanā;
tassā nalāṭe patitā, luddhā [lūtā (syā.)] paramadāruṇā.
202. “Saha tassā nipātena, piḷakā upapajjatha;
pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.
203. “Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;
uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.
204. “Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;
vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.
205. “‘Dukkhena dukkhitā homi, phusayanti ca vedanā;
mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī’.
206. “‘Kuhiṃ vadanasobhaṃ te, kuhiṃ te tuṅganāsikā;
tambabimbavaroṭṭhaṃ te, vadanaṃ te kuhiṃ gataṃ.
207. “‘Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;
doḷālolāva [dāmāmālañca (syā.), dololullāva (ka.)] te kaṇṇā, vevaṇṇaṃ samupāgatā.
208. “‘Makuḷakhārakākārā [makulamburūhākārā (sī.), makuḷapadumākārā (syā.)], kalikāva [kalasāva (sī. syā. pī.)] payodharā;
pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.
209. “‘Vedimajjhāva sussoṇī [tanumajjhā puthussoṇī (sī. syā.), vedimajjhā puthussoṇī (pī.)], sūnāva nītakibbisā;
jātā amejjhabharitā, aho rūpamasassataṃ.
210. “‘Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;
susānamiva bībhacchaṃ, ramante yattha bālisā’.
211. “Tadā mahākāruṇiko, bhātā me lokanāyako;
disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.
212. “‘Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;
asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.
213. “‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.
214. “‘Evametaṃ avekkhantī, rattindivamatanditā;
tato sakāya paññāya, abhinibbijjha dakkhasi’.
215. “Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;
tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.
216. “Yattha yattha nisinnāhaṃ, sadā jhānaparāyanā;
jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.
217. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
218. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
219. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti;

nandātheriyāpadānaṃ pañcamaṃ;