6. Soṇātherī-apadānaṃ

220. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
221. “Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;
upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.
222. “Āraddhavīriyānaggaṃ, vaṇṇesi [vaṇṇeti (syā.)] bhikkhuniṃ jino;
taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.
223. “Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;
anumodi mahāvīro, ‘sijjhataṃ paṇidhī tava.
224. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
225. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
soṇāti nāma nāmena, hessati satthu sāvikā’.
226. “Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, paccayehi vināyakaṃ.
227. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
228. “Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
229. “Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;
dasa puttāni ajaniṃ, surūpāni visesato.
230. “Sukhedhitā ca te sabbe, jananettamanoharā;
amittānampi rucitā, mama pageva te piyā.
231. “Tato mayhaṃ akāmāya, dasaputtapurakkhato;
pabbajittha sa me bhattā, devadevassa sāsane.
232. “Tadekikā vicintesiṃ, jīvitenālamatthu me;
cattāya patiputtehi, vuḍḍhāya ca varākiyā.
233. “Ahampi tattha gacchissaṃ, sampatto yattha me pati;
evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.
234. “Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;
vihāya gacchumovādaṃ, tāpehi udakaṃ iti.
235. “Tadā udakamāhitvā, okiritvāna kumbhiyā;
culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.
236. “Khandhe aniccato disvā, dukkhato ca anattato;
khepetvā āsave sabbe, arahattamapāpuṇiṃ.
237. “Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;
tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.
238. “Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;
taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.
239. “‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;
ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ’.
240. “Ārādhito mahāvīro, mayā suppaṭipattiyā;
āraddhavīriyānaggaṃ, mamāha sa mahāmuni.
241. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
242. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
243. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti;

soṇātheriyāpadānaṃ chaṭṭhaṃ;