7. Bhaddakāpilānītherī-apadānaṃ

244. “Padumuttaro nāma jino, sabbadhammāna pāragū [sabbadhammesu cakkhumā (sī. pī.)];
ito satasahassamhi, kappe uppajji nāyako.
245. “Tadāhu haṃsavatiyaṃ, videho nāma nāmato [nāmako (syā. pī.)];
seṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.
246. “Kadāci so narādiccaṃ, upecca saparijjano;
dhammamassosi buddhassa, sabbadukkhabhayappahaṃ [dukkhakkhayāvahaṃ (syā.)].
247. “Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;
sutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.
248. “Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;
sa hāsayanto parisaṃ, tadā hi narapuṅgavo.
249. “Seṭṭhino anukampāya, imā gāthā abhāsatha;
‘lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.
250. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
251. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
kassapo nāma gottena, hessati satthu sāvako’.
252. “Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;
mettacitto paricari, paccayehi vināyakaṃ.
253. “Sāsanaṃ jotayitvāna, so madditvā kutitthiye;
veneyyaṃ vinayitvā ca, nibbuto so sasāvako.
254. “Nibbute tamhi lokagge, pūjanatthāya satthuno;
ñātimitte samānetvā, saha tehi akārayi.
255. “Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;
jalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.
256. “Sattasatasahassāni, pātiyo [cātiyo (syā.)] tattha kārayi;
naḷaggī viya jotantī [jotante (syā. pī.)], rataneheva sattahi.
257. “Gandhatelena pūretvā, dīpānujjalayī tahiṃ;
pūjanatthāya [pūjatthāya (sī. ka.)] mahesissa, sabbabhūtānukampino.
258. “Sattasatasahassāni, puṇṇakumbhāni kārayi;
rataneheva puṇṇāni, pūjanatthāya mahesino.
259. “Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;
atirocanti vaṇṇena, saradeva divākaro.
260. “Catudvāresu sobhanti, toraṇā ratanāmayā;
ussitā phalakā rammā, sobhanti ratanāmayā.
261. “Virocanti parikkhittā [parikkhāyo (syā.)], avaṭaṃsā sunimmitā;
ussitāni paṭākāni, ratanāni virocare.
262. “Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;
atirocati vaṇṇena, sasañjhova [sasajjhāva (syā. ka.), sasañjāva (pī.)] divākaro.
263. “Thūpassa vediyo tisso, haritālena pūrayi;
ekaṃ manosilāyekaṃ, añjanena ca ekikaṃ.
264. “Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;
adāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.
265. “Sahāva seṭṭhinā tena, tāni puññāni sabbaso;
yāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.
266. “Sampattiyonubhotvāna, devatte atha mānuse;
chāyā viya sarīrena, saha teneva saṃsariṃ.
267. “Ekanavutito kappe, vipassī nāma nāyako;
uppajji cārudassano, sabbadhammavipassako.
268. “Tadāyaṃ bandhumatiyaṃ, brāhmaṇo sādhusammato;
aḍḍho santo guṇenāpi [satthāgamenāsi (sī.)], dhanena ca suduggato.
269. “Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;
kadāci so dijavaro, saṅgamesi mahāmuniṃ.
270. “Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;
sutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.
271. “Gharamekena vatthena, gantvānetaṃ sa mabravi [mamabravi (sī. syā. pī.)];
‘anumoda mahāpuññaṃ [mahāpaññe (sī.), mahāpuññe (syā. ka.)], dinnaṃ buddhassa sāṭakaṃ’.
272. “Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā [suviditā (syā.), supītiyā (ka.)];
‘sudinno sāṭako sāmi, buddhaseṭṭhassa tādino’.
273. “Sukhito sajjito hutvā, saṃsaranto bhavābhave;
bārāṇasipure ramme, rājā āsi mahīpati.
274. “Tadā tassa mahesīhaṃ, itthigumbassa uttamā;
tassāti dayitā [tassāvi dutiyikā (syā.)] āsiṃ, pubbasnehena bhattuno [cuttari (syā. pī. ka.)].
275. “Piṇḍāya vicarante te [so (sī. syā. pī.)], aṭṭha paccekanāyake;
disvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.
276. “Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;
kammārehi kataṃ pattaṃ [kataṃ chattaṃ (sī.), katamaṭṭhaṃ (syā.)], sovaṇṇaṃ vata tattakaṃ.
277. “Samānetvāna te sabbe, tesaṃ dānamadāsi so;
soṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.
278. “Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;
punāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.
279. “Kuṭumbikakule phīte, sukhito so sabhātuko;
jeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.
280. “Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno [bhattukaniyaso (syā.)];
bhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.
281. “Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;
ukhā [buddhā (syā.)] āniya taṃ annaṃ, puno tasseva so adā.
282. “Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;
pattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.
283. “Dāne ca gahaṇe ceva, apace padusepi ca;
samacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.
284. “Puno pattaṃ gahetvāna, sodhayitvā sugandhinā;
pasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.
285. “Yattha yatthūpapajjāmi, surūpā homi dānato;
buddhassa apakārena, duggandhā vadanena ca.
286. “Puna kassapavīrassa, nidhāyantamhi cetiye;
sovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.
287. “Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;
muttā duggandhadosamhā, sabbaṅgasusamāgatā.
288. “Sattapātisahassāni, rataneheva sattahi;
kāretvā ghatapūrāni, vaṭṭīni [vaṭṭīyo (sī.)] ca sahassaso.
289. “Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;
pūjanatthaṃ lokanāthassa, vippasannena cetasā.
290. “Tadāpi tamhi puññamhi, bhāginīyi visesato;
puna kāsīsu sañjāto, sumittā iti vissuto.
291. “Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;
tadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.
292. “Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;
punāpi kāsiraṭṭhamhi, jāto koliyajātiyā.
293. “Tadā koliyaputtānaṃ, satehi saha pañcahi;
pañcapaccekabuddhānaṃ, satāni samupaṭṭhahi.
294. “Temāsaṃ tappayitvāna [vāsayitvāna (syā. pī.)], adāsi ca ticīvare [ticīvaraṃ (syā.)];
jāyā tassa tadā āsiṃ, puññakammapathānugā.
295. “Tato cuto ahu rājā, nando nāma mahāyaso;
tassāpi mahesī āsiṃ, sabbakāmasamiddhinī.
296. “Tadā rājā bhavitvāna, brahmadatto mahīpati;
padumavatīputtānaṃ, paccekamuninaṃ tadā.
297. “Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;
rājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.
298. “Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;
bhāvetvā appamaññāyo, brahmalokaṃ agamhase.
299. “Tato cuto mahātitthe, sujāto pipphalāyano;
mātā sumanadevīti, kosigotto dijo pitā.
300. “Ahaṃ madde janapade, sākalāya puruttame;
kappilassa dijassāsiṃ, dhītā mātā sucīmati.
301. “Ghanakañcanabimbena, nimminitvāna maṃ pitā;
adā kassapadhīrassa, kāmehi vajjitassamaṃ.
302. “Kadāci so kāruṇiko, gantvā kammantapekkhako;
kākādikehi khajjante, pāṇe disvāna saṃviji.
303. “Gharevāhaṃ tile jāte, disvānātapatāpane;
kimi kākehi khajjante, saṃvegamalabhiṃ tadā.
304. “Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;
pañcavassāni nivasiṃ, paribbājavate [paribbājapathe (syā. pī.)] ahaṃ.
305. “Yadā pabbajitā āsi, gotamī jinaposikā;
tadāhaṃ tamupagantvā, buddhena anusāsitā.
306. “Na cireneva kālena, arahattamapāpuṇiṃ;
aho kalyāṇamittattaṃ, kassapassa sirīmato.
307. “Suto buddhassa dāyādo, kassapo susamāhito;
pubbenivāsaṃ yo vedi, saggāpāyañca passati.
308. “Atho jātikkhayaṃ patto, abhiññāvosito muni;
etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.
309. “Tatheva bhaddakāpilānī [bhaddākāpilānī (sī. pī.)], tevijjā maccuhāyinī;
dhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.
310. “Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;
tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.
311. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
312. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
313. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti;

bhaddakāpilānītheriyāpadānaṃ sattamaṃ;