8. Yasodharātherī-apadānaṃ

314. Ekasmiṃ samaye ramme, iddhe rājagahe pure;
pabbhāramhi varekamhi, vasante naranāyake.
315. Vasantiyā tamhi nagare, ramme bhikkhunupassaye;
yasodharābhikkhuniyā, evaṃ āsi vitakkitaṃ.
316. “Suddhodano mahārājā, gotamī ca pajāpatī;
abhiññātā mahātherā, theriyo ca mahiddhikā.
317. “Santiṃ gatāva āsuṃ te, dīpaccīva nirāsavā;
lokanāthe dharanteva, ahampi ca sivaṃ padaṃ.
318. “Gamissāmīti cintetvā, passantī āyumattano;
passitvā āyusaṅkhāraṃ, tadaheva khayaṃ gataṃ.
319. “Pattacīvaramādāya, nikkhamitvā sakassamā;
purakkhatā bhikkhunībhi, satehi sahassehi sā [saha pañcahi (sī. pī.)].
320. “Mahiddhikā mahāpaññā, sambuddhaṃ upasaṅkami;
sambuddhaṃ abhivādetvā, satthuno cakkalakkhaṇe;
nisinnā ekamantamhi, idaṃ vacanamabravi.
321. “‘Aṭṭhasattativassāhaṃ, pacchimo vattate vayo [pacchimā vattayi vayā (syā.)];
pabbhāramhi anuppattā, ārocemi mahāmuni.
322. “‘Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ;
pahāya vo gamissāmi, kataṃ me saraṇamattano.
323. “‘Vayamhi pacchime kāle, maraṇaṃ uparuddhati;
ajjarattiṃ mahāvīra, pāpuṇissāmi nibbutiṃ.
324. “‘Natthi jāti jarā byādhi, maraṇañca mahāmune;
ajarāmaraṇaṃ puraṃ, gamissāmi asaṅkhataṃ.
325. “‘Yāvatā parisā nāma, samupāsanti satthuno;
aparādhamajānantī [sace metthi (sī.), pajānantī (ka.)], khamantaṃ sammukhā mune.
326. “‘Saṃsaritvā ca saṃsāre, khalitañce mamaṃ tayi;
ārocemi mahāvīra, aparādhaṃ khamassu me’.
327. “Sutvāna vacanaṃ tassā, munindo idamabravi;
‘kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.
328. “‘Iddhiñcāpi nidassehi, mama sāsanakārike;
parisānañca sabbāsaṃ, kaṅkhaṃ chindassu yāvatā’.
329. “Sutvā taṃ munino vācaṃ, bhikkhunī sā yasodharā;
vanditvā munirājaṃ taṃ, idaṃ vacanamabravi.
330. “‘Yasodharā ahaṃ vīra, agāre te pajāpati;
sākiyamhi kule jātā, itthi-aṅge patiṭṭhitā.
331. “‘Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;
agāre te ahaṃ vīra, pāmokkhā sabbā issarā.
332. “‘Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā;
sabbā maṃ apacāyanti, devatā viya mānusā.
333. “‘Kaññāsatasahassapamukhā, sakyaputtanivesane;
samānasukhadukkhatā, devatā viya nandane.
334. “‘Kāmadhātumatikkamma [kāmadhātumatikkantā (sī. syā. pī. ka.)], saṇṭhitā rūpadhātuyā;
rūpena sadisā natthi, ṭhapetvā lokanāyakaṃ.
335. “‘Sambuddhaṃ abhivādetvā, iddhiṃ dassesi satthuno;
nekā nānāvidhākārā, mahā-iddhīpi dassayī [evamādīni vatvāna, upatitvāna ambaraṃ. Iddhī anekā dassesi, buddhānuññā yasodharā. (Sī.)].
336. “‘Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;
ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.
337. “‘Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;
candañca sūriyañcakkhi, merupabbatato sikhaṃ.
338. “‘Cakkavālagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;
bījamānā upāgantvā, vandantī lokanāyakaṃ.
339. “‘Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;
candimaṃ sūriyaṃ meruṃ, sakkavaṇṇañca dassayi.
340. “‘Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma;
sahassalokadhātūnaṃ, phullapadmena chādayi.
341. “‘Brahmavaṇṇañca māpetvā, dhammaṃ desesi suññataṃ;
yasodharā ahaṃ vīra, pāde vandāmi cakkhuma.
342. “‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmuni.
343. “‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
344. “‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ mayhaṃ mahāvīra, uppannaṃ tava santike.
345. “‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ te nidassitaṃ [sudassitaṃ (syā. pī. ka.)];
adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmune.
346. “‘Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;
tuyhatthāya mahāvīra, puññaṃ upacitaṃ mayā.
347. “‘Abhabbaṭṭhāne vajjetvā, vārayitvā anācaraṃ;
tuyhatthāya mahāvīra, sañcattaṃ jīvitaṃ mayā.
348. “‘Nekakoṭisahassāni bhariyatthāyadāsi maṃ;
na tattha vimanā homi, tuyhatthāya mahāmuni.
349. “‘Nekakoṭisahassāni, upakārāyadāsi maṃ;
na tattha vimanā homi, tuyhatthāya mahāmuni.
350. “‘Nekakoṭisahassāni, bhojanatthāyadāsi maṃ;
na tattha vimanā homi, tuyhatthāya mahāmuni.
351. “‘Nekakoṭisahassāni, jīvitāni pariccajiṃ;
bhayamokkhaṃ karissanti, dadāmi mama jīvitaṃ.
352. “‘Aṅgagate [aṅge evaṃ (ka.)] alaṅkāre, vatthe nānāvidhe bahū;
itthimaṇḍe na gūhāmi, tuyhatthāya mahāmuni.
353. “‘Dhanadhaññapariccāgaṃ gāmāni nigamāni ca;
khettaṃ puttā ca dhītā ca, pariccattā mahāmuni.
354. “‘Hatthī assā gavā cāpi, dāsiyo paricārikā;
tuyhatthāya mahāvīra, pariccattā asaṅkhiyā.
355. “‘Yaṃ mayhaṃ paṭimantesi [patimantesi (sī.)], dānaṃ dassāmi yācake;
vimanaṃ me na passāmi, dadato dānamuttamaṃ.
356. “‘Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;
tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.
357. “‘Sukhappattānumodāmi, na ca dukkhesu dummanā;
sabbattha tulitā homi, tuyhatthāya mahāmuni.
358. “‘Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;
anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmuni.
359. “‘Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;
aññesaṃ lokanāthānaṃ, saṅgamaṃ te bahuṃ mayā.
360. “‘Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni;
gavesato buddhadhamme, ahaṃ te paricārikā.
361. “‘Kappe ca satasahasse, caturo ca asaṅkhiye;
dīpaṅkaro mahāvīro, uppajji lokanāyako.
362. “‘Paccantadesavisaye, nimantetvā tathāgataṃ;
tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.
363. “‘Tena kālena so āsi, sumedho nāma brāhmaṇo;
maggañca paṭiyādesi, āyato [āyataṃ (sī.)] sabbadassino.
364. “‘Tena kālenahaṃ āsiṃ, kaññā brāhmaṇasambhavā;
sumittānāma nāmena, upagacchiṃ samāgamaṃ.
365. “‘Aṭṭha uppalahatthāni, pūjanatthāya satthuno;
ādāya janasaṃmajjhe, addasaṃ isi muggataṃ.
366. “‘Cirānugataṃ dayitaṃ [cirānupari āsīnaṃ (sī.)], atikkantaṃ manoharaṃ;
disvā tadā amaññissaṃ, saphalaṃ jīvitaṃ mama.
367. “‘Parakkamaṃ taṃ saphalaṃ, addasaṃ isino tadā;
pubbakammena sambuddhe, cittañcāpi pasīdi me.
368. “‘Bhiyyo cittaṃ pasādesiṃ, ise uggatamānase;
deyyaṃ aññaṃ na passāmi, demi pupphāni te isi.
369. “‘Pañcahatthā tava hontu, tayo hontu mamaṃ ise;
tena saddhiṃ samā hontu, bodhatthāya tavaṃ ise’.

Catutthaṃ bhāṇavāraṃ.

370. “Isi gahetvā pupphāni, āgacchantaṃ mahāyasaṃ;
pūjesi janasaṃmajjhe, bodhatthāya mahā-isi.
371. “Passitvā janasaṃmajjhe, dīpaṅkaro mahāmuni;
viyākāsi mahāvīro, isi muggatamānasaṃ.
372. “Aparimeyye ito kappe, dīpaṅkaro mahāmuni;
mama kammaṃ viyākāsi, ujubhāvaṃ mahāmuni.
373. “‘Samacittā samakammā, samakārī bhavissati;
piyā hessati kammena, tuyhatthāya mahā-isi [mahā-ise (syā.)].
374. “‘Sudassanā supiyā ca, manāpā piyavādinī;
tassa dhammesu dāyādā, viharissati iddhikā.
375. “‘Yathāpi bhaṇḍasāmuggaṃ, anurakkhati sāmino;
evaṃ kusaladhammānaṃ, anurakkhissate ayaṃ.
376. “‘Tassa te [tassa taṃ (syā.)] anukampantī, pūrayissati pāramī;
sīhova pañjaraṃ bhetvā [hitvā (syā.), hetvā (pī.)], pāpuṇissati bodhiyaṃ’.
377. “Aparimeyye ito kappe, yaṃ maṃ buddho viyākarī;
taṃ vācaṃ anumodentī, evaṃkārī bhaviṃ ahaṃ.
378. “Tassa kammassa sukatassa, tattha cittaṃ pasādayiṃ;
devamanussakaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.
379. “Sukhadukkhenubhotvāhaṃ, devesu mānusesu ca;
pacchime bhave sampatte, ajāyiṃ sākiye kule.
380. “Rūpavatī bhogavatī, yasasīlavatī tato;
sabbaṅgasampadā homi, kulesu abhisakkatā.
381. “Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;
cittañca dukkhitaṃ natthi, vasāmi akutobhayā.
382. “Vuttañhetaṃ bhagavatā, rañño antepure tadā;
khattiyānaṃ pure vīra, upakārañca niddisi.
383. “Upakārā ca yā nārī, yā ca nārī sukhe dukhe;
atthakkhāyī ca yā nārī, yā ca nārīnukampikā.
384. “Pañcakoṭisatā buddhā, navakoṭisatāni ca;
etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.
385. “Adhikāraṃ mahā [sadā (pī.) evamuparipi] mayhaṃ, dhammarāja suṇohi me;
ekādasakoṭisatā, buddhā dvādasa koṭiyo [honti lokagganāyakā (sī. syā.), paṇṇākoṭisatāni ca (pī.)].
386. “Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
387. “‘Vīsakoṭisatā buddhā, tiṃsakoṭisatāni ca;
etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.
388. “‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;
cattālīsakoṭisatā, paññāsa koṭisatāni ca.
389. “‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
390. “‘Saṭṭhikoṭisatā buddhā, sattatikoṭisatāni ca;
etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.
391. “‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;
asītikoṭisatā buddhā, navutikoṭisatāni ca.
392. “‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
393. “‘Koṭisatasahassāni, honti lokagganāyakā;
etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.
394. “‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;
navakoṭisahassāni, apare lokanāyakā.
395. “‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
396. “‘Koṭisatasahassāni, pañcāsītimahesinaṃ;
pañcāsītikoṭisatā, sattatiṃsā ca koṭiyo.
397. “‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
398. “‘Paccekabuddhā vītarāgā [dhutarāgā (pī. ka.)], aṭṭhaṭṭhamakakoṭiyo [aṭṭhamattaka… (sī.), aṭṭhamatthaka… (syā.)];
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
399. “‘Khīṇāsavā vītamalā, asaṅkhiyā buddhasāvakā;
adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.
400. “‘Evaṃ dhamme suciṇṇānaṃ, sadā dhammassa cārinaṃ;
dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
401. “‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;
dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
402. “‘Nibbinditvāna saṃsāre, pabbajiṃ anagāriyaṃ;
sahassaparivārena, pabbajitvā akiñcanā.
403. “‘Agāraṃ vijahitvāna, pabbajiṃ anagāriyaṃ;
aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.
404. “‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
upanenti bahū janā, sāgareyeva ūmiyo.
405. “‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
406. “‘svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
407. “‘paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’;
408. “evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;
visuddhibhāvaṃ sampattā, labhāmi sabbasampadā.
409. “Yā dadāti sakattānaṃ, puññatthāya mahesino;
sahāyasampadā honti, nibbānapadamasaṅkhataṃ.
410. “Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;
sabbakammaṃ mamaṃ khīṇaṃ, pāde vandāmi cakkhuma”.
Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharātheriyāpadānaṃ aṭṭhamaṃ.