9. Yasodharāpamukhadasabhikkhunīsahassa-apadānaṃ

411. “Kappe ca satasahasse, caturo ca asaṅkhiye;
dīpaṅkaro nāma jino, uppajji lokanāyako.
412. “Dīpaṅkaro mahāvīro, viyākāsi vināyako;
sumedhañca sumittañca, samānasukhadukkhataṃ.
413. “Sadevakañca passanto, vicaranto sadevakaṃ;
tesaṃ pakittane amhe, upagamma samāgamaṃ.
414. “Amhaṃ sabbapati hohi [sabbā patī honti (pī.)], anāgatasamāgame;
sabbāva tuyhaṃ bhariyā, manāpā piyavādikā.
415. “Dānaṃ sīlamayaṃ sabbaṃ, bhāvanā ca subhāvitā;
dīgharattañca no [dīgharattamidaṃ (syā. ka.)] sabbaṃ, pariccattaṃ mahāmune.
416. “Gandhaṃ vilepanaṃ mālaṃ, dīpañca ratanāmayaṃ;
yaṃkiñci patthitaṃ sabbaṃ, pariccattaṃ mahāmuni.
417. “Aññaṃ vāpi kataṃ kammaṃ, paribhogañca mānusaṃ;
dīgharattañhi no sabbaṃ, pariccattaṃ mahāmuni.
418. “Anekajātisaṃsāraṃ, bahuṃ puññampi no kataṃ;
issaramanubhotvāna, saṃsaritvā bhavābhave.
419. “Pacchime bhave sampatte, sakyaputtanivesane;
nānākulūpapannāyo, accharā kāmavaṇṇinī.
420. “Lābhaggena yasaṃ pattā, pūjitā sabbasakkatā;
lābhiyo annapānānaṃ, sadā sammānitā mayaṃ.
421. “Agāraṃ pajahitvāna, pabbajimhanagāriyaṃ;
aḍḍhamāse asampatte, sabbā pattāmha nibbutiṃ.
422. “Lābhiyo annapānānaṃ, vatthasenāsanāni ca;
upenti paccayā sabbe, sadā sakkatapūjitā.
423. “Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā;
424. “svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ;
425. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti;

yasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ;