10. Yasodharāpamukha-aṭṭhārasabhikkhunīsahassa-apadānaṃ

426. “Aṭṭhārasasahassāni bhikkhunī sakyasambhavā;
yasodharāpamukhāni, sambuddhaṃ upasaṅkamuṃ.
427. “Aṭṭhārasasahassāni, sabbā honti mahiddhikā;
vandantī munino pāde, ārocenti yathābalaṃ.
428. “‘Jāti khīṇā jarā byādhi, maraṇañca mahāmuni;
anāsavaṃ padaṃ santaṃ, amataṃ yāma nāyaka.
429. “‘Khalitañce pure atthi, sabbāsampi mahāmuni;
aparādhamajānantī, khama amhaṃ vināyaka.
430. “‘Iddhiñcāpi nidassetha, mama sāsanakārikā;
parisānañca sabbāsaṃ, kaṅkhaṃ chindatha yāvatā.
431. “‘Yasodharā mahāvīra, manāpā piyadassanā;
sabbā tuyhaṃ mahāvīra, agārasmiṃ pajāpati.
432. “‘Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;
agāre te mayaṃ vīra, pāmokkhā sabbā issarā.
433. “‘Rūpācāraguṇūpetā, yobbanaṭṭhā piyaṃvadā;
sabbā no apacāyanti, devatā viya mānusā.
434. “‘Aṭṭhārasasahassāni, sabbā sākiyasambhavā;
yasodharāsahassāni, pāmokkhā issarā tadā.
435. “‘Kāmadhātumatikkamma saṇṭhitā rūpadhātuyā;
rūpena sadisā natthi, sahassānaṃ mahāmuni.
436. “‘Sambuddhaṃ abhivādetvā, iddhiṃ dassaṃsu satthuno;
nekā nānāvidhākārā, mahā-iddhīpi dassayuṃ.
437. “‘Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;
ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.
438. “‘Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;
candañca sūriyañcakkhi, merupabbatato sikhaṃ.
439. “‘Cakkavāḷagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;
bījamānā upāgantvā, vandantī lokanāyakaṃ.
440. “‘Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;
candañca sūriyaṃ meruṃ, sakkavaṇṇañca dassayuṃ.
441. “‘Yasodharā mayaṃ vīra, pāde vandāma cakkhuma;
tava cirapabhāvena, nipphannā naranāyaka.
442. “‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homa mahāmune.
443. “‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
444. “‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.
445. “‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;
adhikārā bahū amhaṃ, tuyhatthāya mahāmune.
446. “‘Yaṃ amhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;
tuyhatthāya mahāvīra, puññānupacitāni no.
447. “‘Abhabbaṭṭhāne vajjetvā, vārayimha anācaraṃ;
tuyhatthāya mahāvīra, cattāni jīvitāni no [sañcattaṃ jīvitampi no (syā.)].
448. “‘Nekakoṭisahassāni bhariyatthāyadāsi no;
na tattha vimanā homa, tuyhatthāya mahāmune.
449. “‘Nekakoṭisahassāni, upakārāyadāsi no;
na tattha vimanā homa, tuyhatthāya mahāmune.
450. “‘Nekakoṭisahassāni, bhojanatthāyadāsi no;
na tattha vimanā homa, tuyhatthāya mahāmune.
451. “‘Nekakoṭisahassāni jīvitāni cajimhase [cajimha no (pī. ka.)];
bhayamokkhaṃ karissāma, jīvitāni cajimhase.
452. “‘Aṅgagate alaṅkāre, vatthe nānāvidhe bahū;
itthibhaṇḍe na gūhāma, tuyhatthāya mahāmune.
453. “‘Dhanadhaññapariccāgaṃ gāmāni nigamāni ca;
khettaṃ puttā ca dhītā ca, pariccattā mahāmune.
454. “‘Hatthī assā gavā cāpi, dāsiyo paricārikā;
tuyhatthāya mahāvīra, pariccattaṃ asaṅkhiyaṃ.
455. “‘Yaṃ amhe paṭimantesi, dānaṃ dassāma yācake;
vimanaṃ no na passāma, dadato dānamuttamaṃ.
456. “‘Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;
tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.
457. “‘Sukhappattānumodāma, na ca dukkhesu dummanā;
sabbattha tulitā homa, tuyhatthāya mahāmune.
458. “‘Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;
anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmune.
459. “‘Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;
aññesaṃ lokanāthānaṃ, saṅgamaṃ tehi no bahū.
460. “‘Adhikāraṃ bahuṃ amhe, tuyhatthāya mahāmune;
gavesato buddhadhamme, mayaṃ te paricārikā.
461. “‘Kappe ca satasahasse, caturo ca asaṅkhiye;
dīpaṅkaro mahāvīro, uppajji lokanāyako.
462. “‘Paccantadesavisaye, nimantetvā tathāgataṃ;
tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.
463. “‘Tena kālena so āsi, sumedho nāma brāhmaṇo;
maggañca paṭiyādesi, āyato sabbadassino.
464. “‘Tena kālena ahumha, sabbā brāhmaṇasambhavā;
thalūdajāni pupphāni, āharimha samāgamaṃ.
465. “‘Tasmiṃ so samaye buddho, dīpaṅkaro mahāyaso;
viyākāsi mahāvīro, isimuggatamānasaṃ.
466. “‘Calatī ravatī puthavī, saṅkampati sadevake;
tassa kammaṃ pakittente, isimuggatamānasaṃ.
467. “‘Devakaññā manussā ca, mayañcāpi sadevakā;
nānāpūjanīyaṃ bhaṇḍaṃ, pūjayitvāna patthayuṃ.
468. “‘Tesaṃ buddho viyākāsi, jotidīpa sanāmako;
ajja ye patthitā atthi, te bhavissanti sammukhā.
469. “‘Aparimeyye ito kappe, yaṃ no buddho viyākari;
taṃ vācamanumodentā, evaṃkārī ahumha no.
470. “‘Tassa kammassa sukatassa, tassa cittaṃ pasādayuṃ;
devamānusikaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.
471. “‘Sukhadukkhenubhotvāna devesu mānusesu ca;
pacchime bhave sampatte, jātāmha sākiye kule.
472. “‘Rūpavatī bhogavatī, yasasīlavatī tato;
sabbaṅgasampadā homa, kulesu abhisakkatā.
473. “‘Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;
cittañca dukkhitaṃ natthi, vasāma akutobhayā.
474. “‘Vuttañhetaṃ bhagavatā, rañño antepure tadā;
khattiyānaṃ pure vīra [tāsaṃ (syā.)], upakārañca niddisi.
475. “‘Upakārā ca yā nārī, yā ca nārī sukhe dukhe;
atthakkhāyī ca yā nārī, yā ca nārīnukampikā.
476. “‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;
dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.
477. “‘Agāraṃ vijahitvāna, pabbajimhanagāriyaṃ;
aḍḍhamāse asampatte, catusaccaṃ phusimha no.
478. “‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
upanenti bahū amhe, sāgarasseva ūmiyo.
479. “‘Kilesā jhāpitā amhaṃ [mayhaṃ (syā.), amhākaṃ (ka.)], bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāma anāsavā.
480. “‘Svāgataṃ vata no āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
481. “‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’.
482. “Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;
visuddhabhāvaṃ sampattā, labhāma sabbasampadā.
483. “Yā dadanti sakattānaṃ, puññatthāya mahesino;
sahāyasampadā honti, nibbānapadamasaṅkhataṃ.
484. “Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;
sabbakammampi no khīṇaṃ, pāde vandāma cakkhuma.
485. “Nibbānāya vadantīnaṃ, kiṃ vo vakkhāma uttari;
santasaṅkhatadosañhi, pappotha [santasaṅkhatadoso yo, pajjotaṃ (syā. pī. ka.)] amataṃ padaṃ”.
Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukha-aṭṭhārasabhikkhunīsahassāpadānaṃ dasamaṃ.

Kuṇḍalakesīvaggo tatiyo.

Tassuddānaṃ–
Kuṇḍalā gotamī ceva, dhammadinnā ca sakulā;
varanandā ca soṇā ca, kāpilānī yasodharā.
Dasasahassabhikkhunī, aṭṭhārasasahassakā;
gāthāsatāni cattāri, cha ca sattatimeva ca [aṭṭhasattatimeva ca (syā.)].