4. Khattiyāvaggo

1. Yasavatīpamukha-aṭṭhārasabhikkhunīsahassa-apadānaṃ

1. “Bhavā sabbe parikkhīṇā, bhavā santi vimocitā;
sabbāsavā ca no natthi, ārocema mahāmune.
2. “Purimaṃ kusalaṃ kammaṃ [parikammañca kusalaṃ (syā.)], yaṃ kiñci sādhupatthitaṃ;
paribhogamayaṃ dinnaṃ, tuyhatthāya mahāmune.
3. “Buddhapaccekabuddhānaṃ, sāvakānañca patthitaṃ [buddhānaṃ sāvakānañca (sī. ka.)];
paribhogamayaṃ dinnaṃ, tuyhatthāya mahāmune.
4. “Uccanīcamayaṃ kammaṃ, bhikkhūnaṃ sādhupatthitaṃ;
uccākulaparikammaṃ, katametaṃ mahāmune [katamhehi mahāmune (syā. pī.)].
5. “Teneva sukkamūlena, coditā kammasampadā;
mānusikamatikkantā, jāyiṃsu khattiye kule.
6. “Uppatte ca kate kamme, jātiyā vāpi ekato;
pacchime ekato jātā, khattiyā kulasambhavā.
7. “Rūpavatī bhogavatī, lābhasakkārapūjitā;
antepure mahāvīra, devānaṃ viya nandane.
8. “Nibbinditvā agāramhā, pabbajimhanagāriyaṃ;
katipāhaṃ upādāya, sabbā pattāmha nibbutiṃ.
9. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
upanenti bahū amhe, sadā sakkatapūjitā.
10. “Kilesā jhāpitā amhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāma anāsavā.
11. “Svāgataṃ vata no āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
12. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ yasavatīpamukhāni khattiyakaññābhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasavatīpamukha-aṭṭhārasabhikkhunīsahassāpadānaṃ paṭhamaṃ.