2. Caturāsītibhikkhunīsahassa-apadānaṃ

13. “Cullāsītisahassāni brāhmaññakulasambhavā [brāhmaṇakulasambhavā (syā. ka.)];
sukhumālahatthapādā, pure tuyhaṃ mahāmune.
14. “Vessasuddakule jātā, devā nāgā ca kinnarā;
cātuddīpā bahū kaññā, pure tuyhaṃ mahāmune.
15. “Kāci pabbajitā atthi, sabbadassāvino [saccadassāvino (sī. pī.)] hū;
devā ca kinnarā nāgā, phusissanti anāgate.
16. “Anubhotvā yasaṃ sabbaṃ, patvāna sabbasampadā;
tumhaṃ [tvayi (sī. pī.)] pasādaṃ paṭiladdhā, bujjhissanti anāgate.
17. “Amhe brāhmaṇadhītā tu, brāhmaññakulasambhavā;
pekkhato no [lakkhaṇā ca (syā.)] mahāvīra, pāde vandāma cakkhuma.
18. “Upahatā bhavā sabbe, mūlataṇhā samūhatā;
samucchinnā anusayā, puññasaṅkhāradālitā.
19. “Samādhigocarā sabbā, samāpattivasī katā;
jhānena dhammaratiyā, viharissāma no sadā.
20. “Bhavanetti avijjā ca, saṅkhārāpi ca khepitā;
sududdasaṃ padaṃ gantvā, anujānātha [anujānimha (syā. pī. ka.)] nāyaka.
21. “Upakārā mamaṃ tumhe, dīgharattaṃ katāvino;
catunnaṃ saṃsayaṃ chetvā, sabbā gacchantu nibbutiṃ.
22. “Vanditvā munino pāde, katvā iddhivikubbanaṃ;
kāci dassenti ālokaṃ, andhakāramathāparā.
23. “Dassenti candasūriye, sāgarañca samacchakaṃ;
sineruṃ paribhaṇḍañca, dassenti pārichattakaṃ.
24. “Tāvatiṃsañca bhavanaṃ, yāmaṃ dassenti iddhiyā;
tusitaṃ nimmite deve, vasavattī mahissare.
25. “Brahmāno kāci dassenti, caṅkamañca mahārahaṃ;
brahmavaṇṇañca māpetvā, dhammaṃ desenti suññataṃ.
26. “Nānāvikubbanaṃ katvā, iddhiṃ dassiya satthuno;
dassayiṃsu balaṃ sabbā, pāde vandiṃsu satthuno.
27. “Iddhīsu ca vasī homa, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homa mahāmune.
28. “Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
29. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.
30. “Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;
adhikāraṃ bahuṃ amhaṃ, tuyhatthāya mahāmune.
31. “Yaṃ amhehi kataṃ kammaṃ, kusalaṃ sara taṃ mune;
tuyhatthāya mahāvīra, puññānupacitāni no.
32. “Satasahassito kappe, padumuttaro mahāmuni;
puraṃ haṃsavatī nāma, sambuddhassa kulāsayaṃ.
33. “Dvārena haṃsavatiyā, gaṅgā sandati sabbadā;
ubbaḷhā nadiyā bhikkhū, gamanaṃ na labhanti te.
34. “Divasaṃ dve tayo ceva, sattāhaṃ māsikaṃ tato;
catumāsampi sampuṇṇaṃ, gamanaṃ na labhanti te.
35. “Tadā ahu sattasāro, jaṭilo nāma raṭṭhiko;
oruddhe [oratīre (syā.)] bhikkhavo disvā, setuṃ gaṅgāya kārayi.
36. “Tadā satasahassehi, setuṃ gaṅgāya kārayi;
saṅghassa orime tīre, vihārañca akārayi.
37. “Itthiyo purisā ceva, uccanīcakulāni ca;
tassa setuṃ vihārañca [tesu setuvihāresu (sī.), tassa setū vihāre ca (pī.)], samabhāgaṃ akaṃsu te.
38. “Amhe aññe ca mānujā, vippasannena cetasā;
tassa dhammesu dāyādā, nagare janapadesu ca.
39. “Itthī pumā kumārā ca, bahū ceva kumārikā;
setuno ca vihārassa, vālukā ākiriṃsu te.
40. “Vīthiṃ sammajjanaṃ katvā, kadalīpuṇṇaghaṭe dhaje;
dhūpaṃ cuṇṇañca mālañca, kāraṃ katvāna satthuno.
41. “Setuvihāre kāretvā, nimantetvā vināyakaṃ;
mahādānaṃ daditvāna, sambodhiṃ abhipatthayiṃ.
42. “Padumuttaro mahāvīro, tārako sabbapāṇinaṃ;
anumodanīyaṃkāsi, jaṭilassa mahāmuni [katvā, viyākāsi mahāmuni (syā.)].
43. “‘Satasahassātikkante, kappo hessati bhaddako;
bhavābhavenubhotvāna, pāpuṇissati bodhiyaṃ.
44. “‘Kāci hatthaparikammaṃ, katāvī naranāriyo;
anāgatamhi addhāne, sabbā hessanti sammukhā’.
45. “Tena kammavipākena, cetanāpaṇidhīhi ca;
uppannā devabhavanaṃ, tuyhaṃ tā paricārikā.
46. “Dibbasukhaṃ asaṅkhiyaṃ, mānusañca asaṅkhiyaṃ;
tuyhaṃ te paricārema, saṃsarimha bhavābhave.
47. “Satasahassito kappe, sukataṃ kammasampadaṃ;
sukhumālī manussānaṃ, atho devapure vare.
48. “Rūpabhogayase ceva, atho kittiñca sakkataṃ [kittisukhaṃ piyaṃ (syā.)];
labhāma satataṃ sabbaṃ, sukataṃ kammasampadaṃ.
49. “Pacchime bhave sampatte, jātāmha brāhmaṇe kule;
sukhumālahatthapādā, sakyaputtanivesane.
50. “Sabbakālampi pathaviṃ, na passāma na laṅkataṃ;
cikkhallabhūmimasuciṃ [cikkhallaṃ bhūmiṃ gamanaṃ (syā.)], na passāma mahāmune.
51. “Agāraṃ vasante amhe, sakkāraṃ sabbakālikaṃ;
upanenti sadā sabbaṃ, pubbakammaphalena no [pubbakammaphalaṃ tato (sī. pī.)].
52. “Agāraṃ pajahitvāna, pabbajitvānagāriyaṃ;
saṃsārapathanitthiṇṇā, vītarāgā bhavāmase [natthi dāni punabbhavo (sī. syā. pī.)].
53. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
upanenti sadā amhe, sahassāni tato tato.
54. “Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā;
55. “svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ;
56. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ caturāsītibrāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti;

caturāsītibhikkhunīsahassāpadānaṃ dutiyaṃ;