3. Uppaladāyikātherī-apadānaṃ

57. “Nagare aruṇavatiyā, aruṇo nāma khattiyo;
tassa rañño ahuṃ bhariyā, ekajjhaṃ cārayāmahaṃ.
58. “Rahogatā nisīditvā, evaṃ cintesahaṃ tadā;
‘kusalaṃ me kataṃ natthi, ādāya gamiyaṃ mama.
59. “‘Mahābhitāpaṃ kaṭukaṃ, ghorarūpaṃ sudāruṇaṃ;
nirayaṃ nūna gacchāmi, ettha me natthi saṃsayo’.
60. “Evāhaṃ cintayitvāna, pahaṃsetvāna mānasaṃ;
rājānaṃ upagantvāna, idaṃ vacanamabraviṃ.
61. “‘Itthī nāma mayaṃ deva, purisānittarā ahu [purisānugatā sadā (sī.), purisā na bhavāma no (syā.), purisānaṃ bharā mayaṃ (pī.)];
ekaṃ me samaṇaṃ dehi, bhojayissāmi khattiya’.
62. “Adāsi me tadā rājā, samaṇaṃ bhāvitindriyaṃ;
tassa pattaṃ gahetvāna, paramannena pūrayiṃ.
63. “Pūretvā paramaṃ annaṃ, saha sugandhalepanaṃ;
mahācelena chāditvā, adāsiṃ tuṭṭhamānasā.
64. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
65. “Sahassadevarājūnaṃ, mahesittamakārayiṃ;
sahassacakkavattīnaṃ, mahesittamakārayiṃ.
66. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
nānāvidhaṃ bahuṃ aññaṃ, tassa kammaphalaṃ tato.
67. “Uppalasseva me vaṇṇo, abhirūpā sudassanā;
itthisabbaṅgasampannā, abhijātā jutindharā.
68. “Pacchime bhave sampatte, ajāyiṃ sākiye kule;
nārīsahassapāmokkhā, suddhodanasutassahaṃ.
69. “Nibbinditvā agārehaṃ, pabbajiṃ anagāriyaṃ;
sattamīrattisampattā [sattamiṃrattimapattā (sī. syā. pī.)], catusaccamapāpuṇiṃ.
70. “Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
parimetuṃ na sakkomi, piṇḍapātassidaṃ phalaṃ.
71. “Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase muni;
tuyhatthāya mahāvīra, paricattaṃ bahuṃ mayā.
72. “Ekattiṃse ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, piṇḍapātassidaṃ phalaṃ.
73. “Dve gatiyo pajānāmi, devattaṃ atha mānusaṃ;
aññaṃ gatiṃ na jānāmi, piṇḍapātassidaṃ phalaṃ.
74. “Ucce kule pajāyāmi, mahāsāle [tayo sāla (ka.)] mahaddhane;
aññe kule na jāyāmi, piṇḍapātassidaṃ phalaṃ.
75. “Bhavābhave saṃsaritvā, sukkamūlena coditā;
amanāpaṃ na passāmi, somanassakataṃ phalaṃ.
76. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
77. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
78. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
79. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
80. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
81. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti;

uppaladāyikātheriyāpadānaṃ tatiyaṃ;