4. Siṅgālamātutherī-apadānaṃ

82. “Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
83. “Tadāhaṃ haṃsavatiyaṃ, jātāmaccakule ahuṃ;
nānāratanapajjote, iddhe phīte mahaddhane.
84. “Pitunā saha gantvāna, mahājanapurakkhatā;
dhammaṃ buddhassa sutvāna, pabbajiṃ anagāriyaṃ.
85. “Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;
vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.
86. “Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;
saddhammassavane yuttā, buddhadassanalālasā [buddhadassanasālayā (syā.)].
87. “Aggaṃ saddhādhimuttānaṃ, assosiṃ bhikkhuniṃ tadā;
taṃ ṭhānaṃ patthayitvāna, tisso sikkhā apūrayiṃ.
88. “Tato maṃ sugato āha, karuṇānugatāsayo;
‘yassa saddhā tathāgate, acalā suppatiṭṭhitā;
sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
89. “‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
90. “‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
anuyuñjetha medhāvī, saraṃ buddhāna [buddhānusāsanaṃ (sī.), buddhānaṃ sāsanaṃ (syā.)] sāsanaṃ’.
91. “Taṃ sutvāhaṃ pamuditā, apucchiṃ paṇidhiṃ mama;
tadā anomo amito, byākarittha vināyako;
‘buddhe pasannā kalyāṇī, lacchase taṃ supatthitaṃ.
92. “‘Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
93. “‘Tassa dhammesu dāyādā, orasā dhammanimmitā;
siṅgālakassa [sigālakassa (sī. pī.)] mātāti, hessati satthu sāvikā’.
94. “Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, paṭipattīhi nāyakaṃ.
95. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
96. “Pacchime ca bhave dāni, giribbajapuruttame;
jātā seṭṭhikule phīte, mahāratanasañcaye.
97. “Putto siṅgālako nāma, mamāsi vipathe rato;
diṭṭhigahanapakkhando, disāpūjanatapparo.
98. “Nānādisā namassantaṃ [namassati (syā.)], piṇḍāya nagaraṃ vajaṃ;
taṃ disvā ovadī buddho, magge ṭhatvā vināyako.
99. “Tassa desayato dhammaṃ, panādo vimhayo ahu;
dvekoṭinaranārīnaṃ, dhammābhisamayo ahu.
100. “Tadāhaṃ parisaṃ gantvā, sutvā sugatabhāsitaṃ;
sotāpattiphalaṃ pattā, pabbajiṃ anagāriyaṃ.
101. “Na cireneva kālena, buddhadassanalālasā;
anussatiṃ taṃ bhāvetvā, arahattamapāpuṇiṃ.
102. “Dassanatthāya buddhassa, sabbadā ca vajāmahaṃ;
atittāyeva passāmi, rūpaṃ nayananandanaṃ.
103. “Sabbapāramisambhūtaṃ, lakkhīnilayanaṃ varaṃ;
rūpaṃ sabbasubhākiṇṇaṃ, atittā viharāmahaṃ.
104. “Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
siṅgālakassa yā mātā, aggā saddhādhimuttikā [saṃghavimuttikā (pī.), mamādhimuttikā (ka.)].
105. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmuni.
106. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
107. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
108. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
109. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
110. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ siṅgālamātā bhikkhunī imā gāthāyo abhāsitthāti;

siṅgālamātutheriyāpadānaṃ catutthaṃ;