8. Harītakadāyakatthera-apadānaṃ

60. “Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;
kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.
61. “Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ muniṃ;
ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.
62. “Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;
khādamattamhi bhesajje, byādhi passambhi [passaddhi (ka.)] tāvade.
63. “Pahīnadaratho buddho, anumodamakāsi me;
‘bhesajjadāneniminā, byādhivūpasamena ca.
64. “‘Devabhūto manusso vā, jāto vā aññajātiyā;
sabbattha sukhito hotu, mā ca te byādhimāgamā’.
65. “Idaṃ vatvāna sambuddho, sayambhū aparājito;
nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.
66. “Yato harītakaṃ dinnaṃ, sayambhussa mahesino;
imaṃ jātiṃ upādāya, byādhi me nupapajjatha.
67. “Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.
68. “Catunnavutito kappe, bhesajjamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.
69. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
70. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
71. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo

abhāsitthāti;

harītakadāyakattherassāpadānaṃ aṭṭhamaṃ;