9. Ambapiṇḍiyatthera-apadānaṃ

72. “Hatthirājā tadā āsiṃ, īsādanto uruḷhavā;
vicaranto brahāraññe, addasaṃ lokanāyakaṃ.
73. “Ambapiṇḍaṃ gahetvāna, adāsiṃ satthuno ahaṃ;
paṭiggaṇhi mahāvīro, siddhattho lokanāyako.
74. “Mama nijjhāyamānassa, paribhuñji tadā jino;
tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.
75. “Tato ahaṃ cavitvāna, cakkavattī ahosahaṃ;
eteneva upāyena, anubhutvāna sampadā.
76. “Padhānapahitattohaṃ, upasanto nirūpadhi;
sabbāsave pariññāya, viharāmi anāsavo.
77. “Catunnavutito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
78. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
79. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
80. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo

abhāsitthāti;

ambapiṇḍiyattherassāpadānaṃ navamaṃ;