10. Ambaphaliyatthera-apadānaṃ

81. “Padumuttarabuddhassa lokajeṭṭhassa tādino;
piṇḍāya vicarantassa, dhārato uttamaṃ yasaṃ.
82. “Aggaphalaṃ gahetvāna, vippasannena cetasā;
dakkhiṇeyyassa vīrassa, adāsiṃ satthuno ahaṃ.
83. “Tena kammena dvipadinda [dipadinda (sī. syā. pī.)], lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
84. “Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, aggadānassidaṃ phalaṃ.
85. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
86. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
87. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti.

Ambaphaliyattherassāpadānaṃ dasamaṃ.

Ekavihārivaggo catucattālīsamo.

Tassuddānaṃ–
Thero ekavihārī ca, saṅkhiyo pāṭihīrako;
thaviko ucchukhaṇḍī ca, kaḷamba-ambāṭakado.
Harītakambapiṇḍī ca, ambado dasamo yati;
chaḷasīti ca gāthāyo, gaṇitāyo vibhāvibhi.