45. Vibhītakavaggo

1. Vibhītakamiñjiyatthera-apadānaṃ

1. “Kakusandho mahāvīro, sabbadhammāna pāragū;
gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.
2. “Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;
bhagavā tamhi samaye, jhāyate pabbatantare.
3. “Disvānahaṃ devadevaṃ, vippasannena cetasā;
dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.
4. “Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ [phalamadadiṃ (sī. pī.), bījamadadiṃ (syā.)] tadā;
duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.
5. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
6. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
7. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vibhītakamiñjiyo [vibhedaka… (syā. ka.)] thero imā

Gāthāyo abhāsitthāti.

Vibhītakamiñjiyattherassāpadānaṃ paṭhamaṃ.