2. Koladāyakatthera-apadānaṃ

8. “Ajinena nivatthohaṃ, vākacīradharo tadā;
khāriyā pūrayitvāna, kolaṃhāsiṃ mamassamaṃ [khāribhāraṃ haritvāna, kolamāharimassamaṃ (sī. pī.)].
9. “Tamhi kāle sikhī buddho, eko adutiyo ahu;
mamassamaṃ upāgacchi, jānanto sabbakālikaṃ.
10. “Sakaṃ cittaṃ pasādetvā, vanditvāna ca subbataṃ;
ubho hatthehi paggayha, kolaṃ buddhassadāsahaṃ.
11. “Ekatiṃse ito kappe, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, koladānassidaṃ phalaṃ.
12. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
13. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
14. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo

abhāsitthāti;

koladāyakattherassāpadānaṃ dutiyaṃ;