6. Abhirūpanandātherī-apadānaṃ

143. “Ekanavutito kappe, vipassī nāma nāyako;
uppajji cārudassano, sabbadhammesu cakkhumā.
144. “Tadāhaṃ bandhumatiyaṃ, iddhe phīte mahākule;
jātā surūpā dayitā, pūjanīyā janassa ca.
145. “Upagantvā mahāvīraṃ, vipassiṃ lokanāyakaṃ;
dhammaṃ suṇitvā saraṇaṃ, upesiṃ naranāyakaṃ.
146. “Sīlesu saṃvutā hutvā, nibbute ca naruttame;
dhātuthūpassa upari, soṇṇacchattamapūjayiṃ.
147. “Muttacāgā sīlavatī, yāvajīvaṃ tato cutā;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.
148. “Tadā dasahi ṭhānehi, adhibhotvāna sesake [adhibhotvā asesato (syā.)];
rūpasaddehi gandhehi, rasehi phusanehi ca.
149. “Āyunāpi ca vaṇṇena, sukhena yasasāpi ca;
tathevādhipateyyena, adhigayha virocahaṃ.
150. “Pacchime ca bhave dāni, jātāhaṃ kapilavhaye;
dhītā khemakasakkassa, nandā nāmāti vissutā.
151. “Abhirūpasampadampi [abhirupaṃ upapadaṃ (sī.), abhirupaṃ uppādaṃ (pī.)], ahu me kantisūcakaṃ;
yadāhaṃ yobbanappattā, rūpalāvaññabhūsitā.
152. “Tadā [tadā mamatthaṃ (sī.), idha mamatte (syā. ka.)] matthe sakyānaṃ, vivādo sumahā ahu;
pabbājesi tato tāto, mā sakyā vinassiṃsuti.
153. “Pabbajitvā tathāgataṃ, rūpadessiṃ naruttamaṃ;
sutvāna nopagacchāmi, mama rūpena gabbitā.
154. “Ovādampi na gacchāmi, buddhadassanabhīrutā;
tadā jino upāyena, upanetvā sasantikaṃ.
155. “Tissitthiyo [tisso thīyo (sī. pī.)] nidassesi, iddhiyā maggakovido;
accharārūpasadisaṃ, taruṇiṃ jaritaṃ [jarikaṃ (syā. ka.)] mataṃ.
156. “Tāyo disvā susaṃviggā, virattāse kaḷevare;
aṭṭhāsiṃ bhavanibbindā, tadā maṃ āha nāyako.
157. “‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;
uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.
158. “‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ.
159. “‘Evametaṃ avekkhantī, rattindivamatanditā;
tato sakāya paññāya, abhinibbijjha vacchasi’.
160. “Tassā me appamattāya, vicarantiyā [vicarantvādha (sī.), vicinantīdha (syā. pī.)] yoniso;
yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.
161. “Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;
appamattā visaṃyuttā, upasantāmhi nibbutā.
162. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
163. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā natthi dāni punabbhavo.
164. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
165. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
166. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
167. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ abhirūpanandā bhikkhunī imā gāthāyo abhāsitthāti;

abhirūpanandātheriyāpadānaṃ chaṭṭhaṃ;