7. Aḍḍhakāsitherī-apadānaṃ

168. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
169. “Tadāhaṃ pabbajitvāna, tassa buddhassa sāsane;
saṃvutā pātimokkhamhi, indriyesu ca pañcasu.
170. “Mattaññunī ca asane, yuttā jāgariyepi ca;
vasantī yuttayogāhaṃ, bhikkhuniṃ vigatāsavaṃ.
171. “Akkosiṃ duṭṭhacittāhaṃ, gaṇiketi bhaṇiṃ tadā;
tena pāpena kammena, nirayamhi apaccisaṃ.
172. “Tena kammāvasesena, ajāyiṃ gaṇikākule;
bahusova parādhīnā, pacchimāya ca jātiyaṃ.
173. “Kāsīsu seṭṭhikulajā, brahmacārībalenahaṃ;
accharā viya devesu, ahosiṃ rūpasampadā.
174. “Disvāna dassanīyaṃ maṃ, giribbajapuruttame;
gaṇikatte nivesesuṃ, akkosanabalena me.
175. “Sāhaṃ sutvāna saddhammaṃ, buddhaseṭṭhena desitaṃ;
pubbavāsanasampannā, pabbajiṃ anagāriyaṃ.
176. “Tadūpasampadatthāya, gacchantī jinasantikaṃ;
magge dhutte ṭhite sutvā, labhiṃ dūtopasampadaṃ.
177. “Sabbakammaṃ parikkhīṇaṃ, puññaṃ pāpaṃ tatheva ca;
sabbasaṃsāramuttiṇṇā, gaṇikattañca khepitaṃ.
178. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
179. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
180. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ mama mahāvīra, uppannaṃ tava santike.
181. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
182. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
183. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ aḍḍhakāsi bhikkhunī imā gāthāyo abhāsitthāti;

aḍḍhakāsitheriyāpadānaṃ sattamaṃ;