8. Puṇṇikātherī-apadānaṃ

184. “Vipassino bhagavato, sikhino vessabhussa ca;
kakusandhassa munino, koṇāgamanatādino.
185. “Kassapassa ca buddhassa, pabbajitvāna sāsane;
bhikkhunī sīlasampannā, nipakā saṃvutindriyā.
186. “Bahussutā dhammadharā, dhammatthapaṭipucchikā;
uggahetā ca dhammānaṃ, sotā payirupāsitā.
187. “Desentī janamajjhehaṃ, ahosiṃ jinasāsane;
bāhusaccena tenāhaṃ, pesalā atimaññisaṃ.
188. “Pacchime ca bhave dāni, sāvatthiyaṃ puruttame;
anāthapiṇḍino gehe, jātāhaṃ kumbhadāsiyā.
189. “Gatā udakahāriyaṃ, sotthiyaṃ dijamaddasaṃ;
sītaṭṭaṃ toyamajjhamhi, taṃ disvā idamabraviṃ.
190. “‘Udahārī ahaṃ sīte, sadā udakamotariṃ;
ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā [vācārosabhayaṭṭitā (syā.)].
191. “‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;
vedhamānehi gattehi, sītaṃ vedayase bhusaṃ’.
192. “‘Jānantī vata maṃ bhoti, puṇṇike paripucchasi;
karontaṃ kusalaṃ kammaṃ, rundhantaṃ [niddhantaṃ (sī. pī.), nudantaṃ (syā.)] katapāpakaṃ.
193. “‘Yo ce vuḍḍho daharo vā, pāpakammaṃ pakubbati;
dakābhisiñcanā sopi [bhoti (sī. ka.) therīgā. 239], pāpakammā pamuccati’.
194. “Uttarantassa akkhāsiṃ, dhammatthasaṃhitaṃ padaṃ;
tañca sutvā sa saṃviggo [susaṃviggo (syā.)], pabbajitvārahā ahu.
195. “Pūrentī ūnakasataṃ, jātā dāsikule yato;
tato puṇṇāti nāmaṃ me, bhujissaṃ maṃ akaṃsu te.
196. “Seṭṭhiṃ tatonujānetvā [tato anumodetvā (sī. syā.), tato anumānetvā (pī.)], pabbajiṃ anagāriyaṃ;
na cireneva kālena, arahattamapāpuṇiṃ.
197. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
198. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
199. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
200. “Bhāvanāya mahāpaññā, suteneva sutāvinī;
mānena nīcakulajā, na hi kammaṃ vinassati [panassati (syā.)].
201. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
202. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
203. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti;

puṇṇikātheriyāpadānaṃ aṭṭhamaṃ;