9. Ambapālitherī-apadānaṃ

204. “Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;
tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.
205. “Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;
mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.
206. “Ekatiṃse ito kappe, sikhī lokagganāyako;
uppanno lokapajjoto, tilokasaraṇo jino.
207. “Tadāruṇapure ramme, brāhmaññakulasambhavā;
vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.
208. “Vesikāva anācārā, jinasāsanadūsikā;
evaṃ akkosayitvāna, tena pāpena kammunā.
209. “Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;
tato cutā manussesu, upapannā tapassinī.
210. “Dasajātisahassāni, gaṇikattamakārayiṃ;
tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.
211. “Brahmacariyamasevissaṃ [brahmavesamasevissaṃ (syā.), brahmaceramasevissaṃ (pī.)], kassape jinasāsane;
tena kammavipākena, ajāyiṃ tidase pure.
212. “Pacchime bhave sampatte, ahosiṃ opapātikā;
ambasākhantare jātā, ambapālīti tenahaṃ.
213. “Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;
pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.
214. “Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;
cetopariyañāṇassa, vasī homi mahāmune.
215. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
216. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
217. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā;
218. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
219. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ ambapāli bhikkhunī imā gāthāyo

abhāsitthāti;

ambapālitheriyāpadānaṃ navamaṃ;