10. Pesalātherī-apadānaṃ

220. “Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
221. “Sāvatthiyaṃ pure vare, upāsakakule ahaṃ;
pasūtā taṃ [naṃ (syā.)] jinavaraṃ, disvā sutvā ca desanaṃ.
222. “Taṃ vīraṃ saraṇaṃ gantvā, sīlāni ca samādiyiṃ;
kadāci so mahāvīro, mahājanasamāgame.
223. “Attano abhisambodhiṃ, pakāsesi narāsabho;
ananussutadhammesu, pubbe dukkhādikesu ca.
224. “Cakkhu ñāṇañca paññā ca, vijjāloko ca āsi me;
taṃ sutvā uggahetvāna, paripucchiñca bhikkhavo.
225. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
226. “Pacchime ca bhave dāni, jātā seṭṭhimahākule;
upecca buddhaṃ saddhammaṃ, sutvā saccūpasaṃhitaṃ.
227. “Pabbajitvācireneva, saccatthāni [sabbatthāni (syā. ka.)] vicintayaṃ;
khepetvā āsave sabbe, arahattamapāpuṇiṃ.
228. “Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
229. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
230. “Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
231. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
232. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
233. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ pesalā [selā (syā. pī.)] bhikkhunī imā gāthāyo abhāsitthāti.

Pesalātheriyāpadānaṃ dasamaṃ.

Khattiyāvaggo catuttho.

Tassuddānaṃ–
Khattiyā brāhmaṇī ceva, tathā uppaladāyikā;
siṅgālamātā sukkā ca, abhirūpā aḍḍhakāsikā.
Puṇṇā ca ambapālī ca, pesalāti ca tā dasa;
gāthāyo dvisatānettha, dvicattālīsa cuttari.
Atha vagguddānaṃ–
Sumedhā ekūposathā, kuṇḍalakesī khattiyā;
sahassaṃ tisatā gāthā, sattatālīsa piṇḍitā.
Saha uddānagāthāhi, gaṇitāyo vibhāvibhi;
sahassaṃ tisataṃ gāthā, sattapaññāsameva cāti.

Therikāpadānaṃ samattaṃ.

Apadānapāḷi samattā.