7. Sīhāsanikatthera-apadānaṃ

42. “Padumuttarassa bhagavato, sabbabhūtahitesino;
pasannacitto sumano, sīhāsanamadāsahaṃ.
43. “Devaloke manusse vā, yattha yattha vasāmahaṃ;
labhāmi vipulaṃ byamhaṃ, sīhāsanassidaṃ phalaṃ.
44. “Soṇṇamayā rūpimayā, lohitaṅgamayā [lohitaṅkamayā (sī. syā. pī.)] bahū;
maṇimayā ca pallaṅkā, nibbattanti mamaṃ sadā.
45. “Bodhiyā āsanaṃ katvā, jalajuttamanāmino;
ucce kule pajāyāmi, aho dhammasudhammatā.
46. “Satasahassito kappe, sīhāsanamakāsahaṃ;
duggatiṃ nābhijānāmi, sīhāsanassidaṃ phalaṃ.
47. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
48. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
49. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo

abhāsitthāti;

sīhāsanikattherassāpadānaṃ sattamaṃ;