8. Pādapīṭhiyatthera-apadānaṃ

50. “Sumedho nāma sambuddho, aggo kāruṇiko muni;
tārayitvā bahū satte, nibbuto so mahāyaso.
51. “Sīhāsanassa sāmantā, sumedhassa mahesino;
pasannacitto sumano, pādapīṭhamakārayiṃ.
52. “Katvāna kusalaṃ kammaṃ, sukhapākaṃ sukhudrayaṃ;
puññakammena saṃyutto, tāvatiṃsamagacchahaṃ.
53. “Tattha me vasamānassa, puññakammasamaṅgino;
padāni uddharantassa, soṇṇapīṭhā bhavanti me.
54. “Lābhā tesaṃ suladdhaṃ vo, ye labhanti upassutiṃ;
nibbute kāraṃ katvāna, labhanti vipulaṃ sukhaṃ.
55. “Mayāpi sukataṃ kammaṃ, vāṇijjaṃ suppayojitaṃ;
pādapīṭhaṃ karitvāna, soṇṇapīṭhaṃ labhāmahaṃ.
56. “Yaṃ yaṃ disaṃ pakkamāmi, kenaci kiccayenahaṃ [paccayenahaṃ (sī. pī.)];
soṇṇapīṭhe akkamāmi [soṇṇapīṭhena kamāmi (ka.)], puññakammassidaṃ phalaṃ.
57. “Tiṃsakappasahassamhi, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pādapīṭhassidaṃ phalaṃ.
58. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
59. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
60. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo

abhāsitthāti;

pādapīṭhiyattherassāpadānaṃ aṭṭhamaṃ;