9. Vedikārakatthera-apadānaṃ

61. “Padumuttarassa bhagavato, bodhiyā pādaputtame;
vedikaṃ sukataṃ katvā, sakaṃ cittaṃ pasādayiṃ.
62. “Atoḷārāni [athoḷārāni (sī. pī.), aggoḷārāni (syā.)] bhaṇḍāni, katāni akatāni ca;
antalikkhā pavassanti, vedikāya idaṃ phalaṃ.
63. “Ubhato byūḷhasaṅgāme, pakkhandanto bhayānake;
bhayabheravaṃ na passāmi, vedikāya idaṃ phalaṃ.
64. “Mama saṅkappamaññāya, byamhaṃ nibbattate subhaṃ;
sayanāni mahagghāni, vedikāya idaṃ phalaṃ.
65. “Satasahassito kappe, yaṃ vedikamakārayiṃ;
duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.
66. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
67. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
68. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo

abhāsitthāti;

vedikārakattherassāpadānaṃ navamaṃ;