10. Bodhigharadāyakatthera-apadānaṃ

69. “Siddhatthassa bhagavato, dvipadindassa tādino;
pasannacitto sumano, bodhigharamakārayiṃ.
70. “Tusitaṃ upapannomhi, vasāmi ratane ghare;
na me sītaṃ vā uṇhaṃ vā, vāto gatte na samphuse.
71. “Pañcasaṭṭhimhito kappe, cakkavattī ahosahaṃ;
kāsikaṃ nāma nagaraṃ, vissakammena [visukammena (syā. ka.)] māpitaṃ.
72. “Dasayojana-āyāmaṃ, aṭṭhayojanavitthataṃ;
na tamhi nagare atthi, kaṭṭhaṃ vallī ca mattikā.
73. “Tiriyaṃ yojanaṃ āsi, addhayojanavitthataṃ;
maṅgalo nāma pāsādo, vissakammena māpito.
74. “Cullāsītisahassāni, thambhā soṇṇamayā ahuṃ;
maṇimayā ca niyyūhā, chadanaṃ rūpiyaṃ ahu.
75. “Sabbasoṇṇamayaṃ gharaṃ, vissakammena māpitaṃ;
ajjhāvutthaṃ mayā etaṃ, gharadānassidaṃ phalaṃ.
76. “Te sabbe anubhotvāna, devamānusake bhave;
ajjhapattomhi nibbānaṃ, santipadamanuttaraṃ.
77. “Tiṃsakappasahassamhi, bodhigharamakārayiṃ;
duggatiṃ nābhijānāmi, gharadānassidaṃ phalaṃ.
78. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
79. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
80. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā bodhigharadāyako thero imā gāthāyo

abhāsitthāti;

bodhigharadāyakattherassāpadānaṃ dasamaṃ;

vibhītakavaggo pañcacattālīsamo;

tassuddānaṃ–
vibhītakī kolaphalī, billabhallātakappado;
uttalambaṭakī ceva, āsanī pādapīṭhako.
Vediko bodhighariko, gāthāyo gaṇitāpi ca.
Ekūnāsītikā sabbā, asmiṃ vagge pakittitā.